________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम्
| गिन्या दत्तं, स्वयं पादक्षालनं चक्रे, मूलदेवपादक्षालनावसरे तत्पादसौकुमार्यादिना कोऽप्ययं महान् राजेति ज्ञातवती, नायं मया विनाश्य इति मत्वा तया मूलदेवस्य नेत्रसंज्ञा कृता, ततः स भूलदेवो नष्टः, पश्चात्तया चौरस्य स्वभ्रातुरुक्तमेष पुरूषो नष्टः भ्रातापि गृहीतखड्गस्तत्पृष्टौ चलितः मूलदेवोऽपि तं प्रत्यासत्रमागतं दृष्ट्वा कचित्स्थाने बब्बरपाषाणशिवलिंगं स्वोत्तरीयवस्त्रेणाच्छाद्य स्वयमंतरितः स्थितः.
भाषांतर अध्ययन४
॥३४२॥
॥३४२॥
साथे मुलदेवने माथे पण एक गांठडो दीधो. बधायने आगळ करी पोते पाछळ उघाई खड्ग लइने पाछळ चाल्यो आवे छे. स्मशानमां आवी एक भोयरानी अंदर बधायने पेसार्या. बधी पोटलीओनां धन अंदरना कुवामां फेंकी दीधां. आवेला सर्वमनुष्योने पग धोवा पाणी त्यां रहेली चोरनी व्हेने आप्यु ते वडे बधाये पग धोया. पण ज्यां मलदेवने पग धोतां जोया त्यां तेना सुकुमार चरण निहाळी तेणे आ कोइ महान् राजा होय एम ते जागी गइ. मनमां तेणीए विचार्य के मारे आनो तो नाश न करवो. आम धारीने तेणीए मूलदेवने आंखेगी इसारो को ते उपरथी मूलदेव | नाठो, पाछळथी पोताना भाइ चोरने तेणीए कह्यु के-'आ पुरुष नाठो ' भाइ पण हाथमां खड्ग लइ तेनी पुंठे चाल्यो. मूलदेवे जेवो तेने नजदीक आवतो जोयो के तरत एक देवालयमा बब्बरपाषाणर्नु शिवलिंग हतुं ते उपर पोतानु उत्तरीय वस्त्र ढांकी पोते संताइ बेठो.
कोपांधेन चौरेण तत्रागत्य स एवायं पुरुष इति कृत्वा शिवलिंगमस्तके कंकलोहमयखड्गप्रहारोदत्ता,
For Private and Personal Use Only