________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|भाषांतर अध्ययन
॥३४॥
मृलदेवः स्वयं नीलपढे प्रावृत्त्य रात्री निर्गतः, इतस्ततो भ्रमन् यत्र स तुनको मंडिकचौरोऽस्ति तत्रैव.यात
स्तस्पार्श्व, च कपटनिद्रया सुप्तः, अपरेऽपि दारियभनाः पुरुषास्तत्र सुप्ताः संति, मंडिकेन तावदाक्रंदं कृतं याव मउत्तराध्य-IJE
ध्यरात्रिः समायाता, तदानीं ता उत्थाय सर्वेऽप्युत्थापिताः, मूलदेवोऽप्युत्थापितः, आयातु मया साधै सर्वायन मूत्रम्
नपि धनवतः करोमीति वदन् तैः सार्धं पुरांतीत्वैकस्य धनिकस्य गृहे क्षात्रं दत्वा बहनि धनानि निष्कास्य ॥३४॥ | सर्वेषां तेषां शिरसि पोहलिका दत्ताः.
तेवामां नगरना लोकोथी सांभळ्यु के गाममा चोरनो बहू पराभव थायछे. ए सांभळीने नगररक्षककोटवाळ बोजा को. ते पण चोर पकडवामां शक्तिमान् न थयो तेथी राजा मूलदेव पोते काळांवस्त्र पहेरी रात्रना नीकळ्या. आम तेम | फरतां फरतां ज्यां पेलो मंडिक तुन्नारो चोर छे त्यां आची लाग्या. अने त्यां तेना पडखामां कपटनिद्राथी मूना. बीजा पण अन्य कापडी दारिद्यना मार्या पुरुषो त्यां मूता हता. ज्यां मध्यरात्री थइ त्यां मंडिके बूम पाही ते सांभळतां बधा जागी उख्या. मूलदेवने पण उठाड्या. चालो मारी साथे, तमने बधायने हुं धनवान् बनावी दउं. एम बोलतो ते बधा सहित शहेरमां भमीने एक धनिकने घरे खातर दीधुं. अंदरथी घणु धन निकालीने ते बघायने माथे गांठडीयो चडावी. । मूलदेवस्य शिरस्येकः पोहलिको दत्तः, सर्वानप्यग्रे कृत्वा स्वयं खडगपाणिः पृष्टौ स्थितः, श्मशानांतर्भू|मिगृहे सर्वेऽपि प्रवेशिताः, ततः पोलक धनानि कुपांतनिक्षेप, सर्वेषामपि तेषां पादशौच तत्रस्थया चौरभ
For Private and Personal Use Only