SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययन सूत्रम् ॥३४० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यांतुं हजार हाथीवाळु राज्य पाम्यो उज्जयिनीनृपेण सार्धं प्रीतिं चकार, अनेकद्रव्यलक्षप्राभृतानि प्रेषितवान्. एकदा मूलदेवेन तत्पार्श्वे देवदत्ता मार्गिता, तेन प्रीतिपरवशेन सा प्रेषिता, मूलदेवेन खपट्टराज्ञी कृता, तथा समं यथेष्टं मूलदेवो भोगान् भुंक्ते. अन्यदा तत्र समुद्रमार्गादचलः समायातः, मांडविकैः शुल्कचौर्याद्धो मूलदेवराज्ञः पुर आनीतः, मूलदेवेन राज्ञा स उपलक्षितः कथितं च त्वं मामुपलक्षयसि ? स आह कहत्व नोपलक्षयति ? त्वं महाराजः, मूलदेबेनोक्तं सोऽहं मुलदेव इत्युक्त्वा बंधनान्मोचितो विसर्जितश्च एवं मूलदेवो निश्चितस्तत्र राज्यं करोति. उज्जयिनीना राजा साथै प्रीति करी तेने लाखो द्रव्यना कींमती अनेक पदार्थो भेट तरीके मोकल्या. एक समये मूलदेवे उज्जयिनीना राजा पासे देवदत्ता गणिका मागी तेज वखते प्रीति परवश उज्जयिनीनृपे तेने मोकली आपी. मूलदेवे ए देवदत्ताने पोतानी पट्टराणी बनावी तेनी साथे मूलदेव यथेष्ट भोग भोगवे छे तेवामां त्यां समुद्रमार्गे थइने अचल आव्यो. मांडवीवाळाओए शुल्क = जकातनी चोरीनो तेनापर अपराध मुकी बांध्यो अने मूलदेव राजानी पांसे लड़ आण्यो. मूलदेव राजाए तेने ओळखयो अने अने क♚ के - ' केम मने ओळखो छो ?' तेणे कां- 'तमने कोण न ओळखे ? तमे तो महाराजा छो ? मूलदेवे कहां के ' तेह्र मलदेव ' आटलं बोली अचलने बंधनमुक्त करावी रजा दीधी. आम मूळदेव निश्चितपणे राज करे छे. स मूलदेवो नगरलोकेभ्यश्चौरपराभवं श्रुत्वान्यं नगररक्षकं कृतवान् सोऽपि चौरं गृहीतुं न शक्तः, तदा For Private and Personal Use Only भाषांतर अध्ययन४ ॥ ३४० ॥
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy