________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन४ ||
तन्मलक्लिनो मूलदेवः शय्याधःस्थ इतस्ततश्चलनचलेन शयनीयवस्नमपसार्य केशेषु गृहीत्वा निष्कासितः, उत्तराध्य-JE उक्तश्च रे याहि त्वं मया जीवन्नेव मुक्तः, अपराधस्तु तवेदशोऽस्ति यत्सांप्रतमेव त्वं मया हन्यसे, परं कृपया यन सूत्रम् त्वं मया मुच्यसे, त्वमपि कदाचिन्ममापराधे ईदृशो भूयाः ? एवमचलेनोक्ते लज्जितो मूलदेवः कुमार उज्ज
यिन्या निर्गतो वेन्नातटमार्गे पस्थितः, तदा तस्यैकः पुरुषो मिलिता, मूलदेवेन पृष्टं क्व त्वं यास्यसि ? तेनोक्तं वेनातटे यास्यामि, मुलदेवेनोक्तमहमपि तत्रैव प्रस्थितोऽस्मीति सहैव वजावः, तेनोक्तमेवं भवत्विति द्वावपि सहैव प्रस्थिती, तस्य पुरुषस्य शंवलं वर्तते, मूलदेवस्य किमपि शंबलं नास्ति. अंतराटवी समायाता, द्वावप्पटव्यां प्रविष्टौ.
तेना मेलथी मलिन भीनो मूलदेव आम तेम शय्यानीचे हलतो हतो त्यां शयनीय वख खसेडीने अचले माथाना केश पकडी नीकाल्यो अने कथु अरे! जा अहींथी हुँ तने जीवतो छोडी मुकुंछु-तारो अपराधतो एवो छे के
'हुतने हमणांज इणु पण हुं कृपाथी तने मृकी दउं छु. एम जाणीने के तुंपण कोइ समये मारा अपराध वेळाये मारा जेवो PET मोटा मनवाळो था.' आम अचल बोल्यो एटले शरमाइने मूलदेवकुमार उज्जयिनीथी नीकळ्यो अने वेन्नातट मार्गे चालतो थयो. ते
खते तेने एक पुरुष मल्यो तेने मूलदेवे पूछ्यु-'तुं क्यां जाय छे.' तेणे कधु के-' वेत्रातटे जाउं छु' मुलदेवे कर्जा-'हुँ पण त्यांज जवा नीकळ्यो छु. आपण बेय साथेज चालीये? तेणे कधु-'भले एमज करीए' हवे ए बन्ने साथे चालवा लाग्या आ पुरुष पांसे शंबलभातु तु.मुलदेवपासे कइ पण भातुं नहोतुं. वचमां महोटी अटवी जंगल आरुघु बेय अटवीमा पेठा.
For Private and Personal Use Only