SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्ययन ॥३३७॥ मूलदेवश्चितयत्येष मे शंबलविभागं करिष्यति, स च भोजनसमये खयं भुक्ते, न किंचिद्ददाति, मूल देवस्त्वद्यानेन न किंचिद्दनं, परं कन्ये दास्यतीत्याशयैवाग्रतो गच्छति. एवं दिनत्रयं यावन्मूलदेवेन न किंचिउत्तराध्य-BE ल्लब्धं न किंचिद्भुक्तं. चतुर्थदिने मूलदेवेन स पुरुषः पृष्टोऽत्र क्वचित्प्रत्यासत्रो ग्रामोऽस्ति न वा? तेनोक्तयन सूत्रम् । | मितस्तिर्यक्प्रदेशे नातिदूरे ग्रामो वर्तते, परमहं तत्र न यास्यामि, अग्रे यास्यामीत्युक्त्वा स पुरुषोऽग्रे चलिता, ॥३३७॥ | मूलदेव एकाक्येव तत्र गतः, भिक्षां भ्रमता च मूलदेवन राद्धाः कुलमाषा लब्धाः तान् बनाञ्चले गृहीत्वा मूलदेवो नगराहहिर्याति तावता मासोश्वासपारणे यतिरेको भिक्षार्थ ग्रामांतः प्रविशन मूलदेवेन दृष्टः, भक्त्यु ल्लासेन ते कुल्माषा मलदेवन तस्मै साधवे दत्ताः, साधुरपि द्रव्यक्षेत्रकालभावशुद्धांस्तान गृहीतवान् , मूलदेवेन GE परमया भक्त्या भणितं मूलदेव मनमां चिंतन करे छे के- आ पोताना भातांमांथी मने थोडो विभाग आपशे' पण तेतो टाणुं थयु एटले पोते एकलो खावा लाग्यो मलदेवने कंइज आप्यु नहि. मुलदेवे धार्यु- आज न आप्यु तो काळे आपशे' पण बीजे दि पण तेणे कंइ न आप्यु आम त्रण दिवस आगळ चालतां वीत्या. मूलदेवने कंइ न मल्यु तेथी तेणें कंड खाधुं पण नहि. चोथे दिवसे मुलदेवे पेला साथी पुरुषने पूज्यु के आटलामां दुकडे कोइ गाम छे ! तेणे कयु के-'आम आडे मार्गे थोडे 36 दूर जतां 'गाम तो आवे छे पण मारे ए गाम जवान नथी हुँ तो आगळ चाल्यो जइश' आम बोली ते पुरुष नोखो पडीने आगळ चालतो थयो. मूलदेव एकलो ते गामे पहोंच्यो. भिक्षार्थे भमता मूलदेवने रांघेला कुल्माप अडद जड्या. For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy