SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययन सूत्रम ॥३४२३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवदत्तापि मूलदेवस्तदानी मेवाकारितः सोऽप्यागतस्तस्याः शयनीये सुस्वा भोगे प्रवृत्तः, तस्यां वेलायां तयाक्कया मूलदेवदेवदत्ता संभोगस्वरूप प्रचलस्य ज्ञापितं, अचलोऽपि सपरिवारस्तत्रायातः, देवदत्ता तं सपरिवारमायातं दृष्ट्वा मूलदेवं शयनीयाधश्चिक्षेपेतस्ततो वस्त्राणि विस्तारयामास च अचलस्तु द्वारि सपरिवारं मुक्त्वा तद्वासगृहांतरर्गत्वा शयनीये उपविष्टः, देवदत्ता तु न किंचिदुवाच नापि तस्य किंचिद्विलेपनाग्रुपचारं चकार. अचलेन शयनीयाधः प्रविष्टो मूलदेवो ज्ञातः, स तस्या इदमूचेऽद्य मयात्रस्थेनैवाभ्यंगस्नाने करिष्यते, देवराविविनाशो भविष्यति, स आख्यत्व पूर्व वस्त्रसहितमपूर्व शयनीयं दास्यामीत्युतत्रैवाभ्यंगनं स्नानं चकार. देवदत्ताए तेज वखते मूलदेवने तेडाव्या अने ते आव्या. ज्यां ते पलंगपर भोगार्थ प्रवृत्त थाय छे ए वेलाये अक्का देवदत्तनीमा ए जइने देवदत्ता तथा मूलदेवना संभोगनुंस्वरूप जणाव्यं. अचल तेज समये परिवारसहित त्यां आव्यो. देवदत्ता अवलने परिवारसहित आवतो जोइ मूलदेवने पलंगनी नीचे छुपावी आम तेम वस्त्रो फेलाववा मंडी. अचल परिवारने वारणाशंसे राखीने पोते तेना वासगृहमां पेसीने तेना शयन उपर बेसी गयो. देवदत्ता कर बोलीचाली नहिं तेम तेने कं विलेपनादिक उपचार पण कर्यो नहि. अचलने पलंगनी हेटळ पेठेला मूलदेवनी खबर पडी गए. तेणे देवदत्ताने क के -' आज तो मारे आ पलंग उपर बेठां बेठां अभ्यंग तथा स्नान करवानां छे' देवदत्ताए कछु के- 'आ शयनीय वस्त्रो बत्रांनो विनाश थशे.' ते बोली उठ्यो - कशी परवाह नहि तारा प्रथमनावस्त्र सहित अपूर्व = शयनीय हुं बनवावी दश, आम कहीने त्यांज अभ्यंग तथा स्नान कर्यो. For Private and Personal Use Only भाषांतर अध्ययन ४ ।।३४३।।
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy