SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobaith.org Acharya Shri Kailassagersuri Gyanmandie भाषांतर अध्ययन | ॥३२४॥ त्यारे तेणे ते सनिवेशमा जइ दहीं वगेरे आप्यु-अंदर विप मिळावी सर्वेने पायु तेथी साथी सर्वेय मरी गया, अगडउत्सराध्य | दत्ते के तेनी बे स्वीओए न पी, तेथी ते न मुआं, ते त्रिदंडी पाछो ते पडाव मध्ये जइ हथीआरबंध केटलाक परिवार सहित यन सूत्रम् ॥ कुमारने मारवा माटे आव्यो, कुमारे खड्ग खेच्यु सामे धसी घोर युद्ध कयु अने ए त्रिदंडीने हण्यो, एटले तेनी साथे आवेल ॥३२४॥ परिवार भाग्यो, भूमीपर पडतां पडतां ते चोरे एम का के-हुँ प्रसिद्ध दुर्योधन चोर छु तें मने मार्यो हवे हुँ जीवीश नहिं पण | मारुं घणु द्रव्य छे; मारी जयश्री नामनी व्हेन आ वनमांज रहे छे; ते पांसेथी सबलु द्रव्य तारे लइ ले, अने ते पण तारी पत्नी थशे. कुमारस्तत्र गतः, साहूता समायाता, दृष्टः कुमारः, ज्ञातस्तया भ्रातृवृत्तांतः, तया कुमारोऽपि गृहामध्ये आकारितः, तत्र गच्छन् मदनमञ्जर्या वारितः, तथापि स गुहायां प्रविष्टः, ततः सर्वस्वं लात्वा तां च तत्रव मुक्त्वा रथारूढः कुमारोऽग्रे चलितः; कियन्मार्ग यावद्गतेन कुमारेण प्रचंडशुण्डादंडप्रभग्नतरुकोटिनिघृष्टगिरितटः सवेगं सन्मुखमागच्छन् यम इव रौद्ररूपो गजो दृष्टः. ततः कुमारो रथावुत्तीर्य गजाभिमुख चलितः उत्तरीयवस्त्रवेष्टिकां कृत्वा गजाग्रे मुमोच; गजस्तत्प्रहारार्थ शुण्डादण्डमधः क्षिपन यावदीषन्नतस्तावता कुमारस्तदंताग्रद्धये पादौ कृत्वा तत्स्कंधेऽधिरूढः, वज्रकठिनाभ्यां स्वमुष्टिभ्यां तत्कुंभस्थलदयं जघान, कुमारेण प्रकाममितस्ततो भ्रामयित्वा स गजो वशीकृतः; पश्चात्स गजो गौरिव शांतीकृतो मुक्तश्च... कुमार त्यां गयो जयश्रीने तेणे बोलाबी के तरत आवी; तेणीए कुमारने दीठो; तेनी पांसेथी भाइनो सघळो वृत्तांत सांभळी कुमारने पोतानी गुफामा तेडी गइ; त्यां जतां मदनमंजरीए वार्यो तथापि न मानतां गुफामा पेठो; त्यांथी वधु द्रव्य लइ ते स्त्रीने Twiलाकार Song ململان عليا للانتقالالالات ثلثا الانفا ف الننا ق اديان For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy