________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम्
॥३२३॥
我毛毛筆
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पांथोऽहं शंखपुरे यास्यामीति वदन् सार्थेन सार्धं चलति मार्गे चैकः सन्निवेशः समायातस्तदा त्रिदंडिनोक्तं ममोपलक्षितोऽयं सनिवेशो वर्तते, तेनात्र गत्वा मया दध्याद्यानीयते यदि भवतां रुचिः स्यात्
तेओ बोल्या के धोरी मार्गमां महोटी अटवी=जंगल आवे छे तेना मध्यमां एक दुर्योधन नामे महान् चोर छे बीजो गर्जना करतो एक मदोन्मत्त मकनो विषम हाथी छे. त्रीजो जेनी दृष्टिथी शेर चडे एवो दृष्टिविष सर्प है, | अने चोथो भयंकर एक वाघ छे आ चार भय ए मार्गमां छे, कुमार कहे एमांना एकेनी व्हीक न राखो, जलदी मार्गे चालो. कुशलथी दशकपुरे पहोंची जशुं पछी सर्वे एज मार्गे चाल्या. आगळ चालतां तेओने दुर्योधन चोर हाथमां त्रण दंड धारण करतो मल्यो. ते पण हुं पण शङ्खपुर जनारो बटेमार्ग छु, एम कडी सहनी साथे चालवा लाग्यो, मार्गे जतां एक स्थान आप्युं त्यां त्रिदंडी बोल्यो के आ स्थान मारुं जाणीतु छे तेथी मे वधा अहीं usra नाखो हुँ तमने कची होय तो तमारे माटे दहीं वगेरे ल आ बधाये कं भले लड़ आवो.
सार्थिकेरुक्मानीयतां ? ततस्तेन तदतगत्वा दध्याद्यानीतं, विषमिश्रितं कृत्वा सर्वेषां पावितं मृताः सर्वे सार्थिकाः, अगडदत्तेन भार्याद्वययुतेन तन पीनमिति न मृतः, स त्रिदंडी पुनः सन्निवेशमध्ये गत्वा कियपरिवारयुतो गृहीतशस्त्रः कुमारमारणायायातः, कुमारेण खड्गं गृहीत्वा सन्मुखं गत्वा घोर संग्रामकरणेन सहतः, परिवारस्तु नष्टः, भूमौ पतता तेन चौरेणैवमुक्तमहं दुर्योधनश्चोरः प्रसिद्धः त्वया हतो न जीविष्यामि, परं मम बहुद्रव्यं वर्तते, मम भगिनी जयश्रीनाग्न्यस्मिन् वनमध्ये वर्तते, द्रव्यं त्वया गृहीतव्यं सा च तव पत्नी भविष्यति.
For Private and Personal Use Only
भाषांतर अध्ययन ४
॥३२३॥