________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Jररथे समायातः, उत्पन्नबुद्धिना कुमारेण स्वपत्नी रथाग्रभागे निवेशिता, तस्या रूपेण मोहं गता भिल्लपतिः कुमाउत्तराध्य-50
भाषांतर रेण हतः, पतिते च तस्मिन् सर्वेऽपि भिल्ला नष्टाः, कुमारस्तु तेनैवेकेन रथेन सह गच्छाग्रे महतः सार्थस्य
JE अध्ययन यन सूत्रम्
मिलितः, सार्थोऽपि सनाथ इव मार्गे चलितः, कियन्मार्ग गत्वा साथिकैः कुमारायवमुक्तं कुमार ! इतः प्रध्वर॥३२२॥ 3 मार्गे भयं वर्तते, तनः प्रध्वरमार्ग विहायापरमार्गेण गम्यते, कुमारेणोक्तं किं भयं ?
॥३२२॥ तेनी साथे कुमारना सन्यतुं युद्ध थयु. भिल्लोना हल्लाथी कुमारर्नु सन्य भाग्यु अने भिल्लोए सामान लूट्यो. भिJe | लनो नायक कुंमारना रथ उपर आन्यो त्यारे कुमारने एक युक्ति मूजी, तेणे पोतानी पत्नीने रथना अग्रभागमां बेसाडी
तेना रूपथी मोहित थयेला भिल्लपतिने कुमारे तक साधी मारी नारख्यो. ते पड्यो के तमाम बीजा भिल्लो भाग्या. कुमार तो ए एकज रथे आगळ चाले छे त्यां एक महोटो सार्थ मल्यो. आ सार्थ पण अनाथ जेवो लागतो हतो, केटलोक
मार्ग कपातां ए सार्थना आगेवानोए कुमारने का के-हवे अहींथी धोरी रस्ते जवामां भय छे माटे आपणे ए 3 धोरीमार्ग छोडी अन्य मार्गे जवू, कुमारे का के-ए, ते कयुं भय छे?
ते कधयंत्यस्मिन् प्रध्वरमार्गे महत्यटवी समेष्यति. तस्या मध्ये महानेकश्चौरो दुर्योधननामा वर्तते, द्वितीयस्तु गर्जनं कुर्वन् विषमो गजो वर्तते, तृतीयो दृष्टिविषसों वर्तते, चतुर्थो दारुणो व्याघ्रो वर्तते. एवं चत्वारि भयानि तत्र वर्तते. कुमारः प्राहैतेषां मध्ये नैकस्यापि भयं कुरुत? चलत सत्वरं मार्गे ? कुशलेनैव शंखपुरे यास्यामः ततः सर्वेऽपि तस्मिन्नेवाध्वनि चलिताः, अग्रे गच्छतां तेषां दुर्योधनश्चौरस्त्रिदंडभाग्मिलितः,सोऽपि
For Private and Personal Use Only