________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यदा कलाभ्याससमये यथा श्रेष्टिसुतया सह प्रीतीजाँतासीत्तया मदनमंजर्या कुमारसमीपे दूती प्रेषिता; ad उत्सराध्य- तयोक्तं तवगुणानुरक्ता तवैवेयं पत्नी भवितु वांछति, कुमारेणाप्युक्तं यदाहं शंखपुरं यास्यामि तदा त्वां गृही- भाषांतर यन सत्रम्
त्वा यास्यामीति तस्यास्त्वया वक्तव्यं. अथान्यदा तत्र पित्रा प्रेषिता नराः कुमाराकारणाय समेताः, अध्ययन ॥३२॥ कुमारस्तु तेषां वचनमाकर्ण्य पितुर्मिलनाय भृशमुत्कंठितः श्वशुरं पृष्ट्वा कमलसेनया समं चलितः, चलनसमये च
॥३२॥ मदनमंजर्याकारिता, सापि कुमारेण समं चलिता, ताभ्यां प्रियाभ्यां सह सैन्यवृतः कुमारः पथि चलन् यहून भिल्लान सन्मुखमापततो ददर्श.
. एक समये पूर्वे कलाना अभ्याससमयमां जे मदनमंजरी नामनी शेठीयानी पुत्री साथे प्रीति थइ हती तेणे कुमार समीपे
दूती मोकली कहेवराव्यु के-'तमारा गुणोथी अनुरक्त थयेली आ तमारीज पत्नी थवा चाहे छे.' कुमारे दृतीने Del कयु के-'ज्यारे हुं शंखपुर जइश त्यारे तने लइने जइश. एम कहेजे' एक वखते अगडदत्तना पिताए मोकलेला
पुरुषो अगडदत्तकुमारने बोलाववा आव्या. कुमारे तेओनां वचन सांभळीने पोताना पिताने मळवानी अत्यंत उत्कंठाथी श्वशुर महिपतिने पूछी रजा लइ कमलसेनाने साथे लइ चालवा तैयार थया. चालता पहेला पेली शेठीयानी पुत्री मदनमंजरीने पण बोलावी लीधी ते पण तेनीज साथे चाली. एवीरीते बेय प्रियाओ साथे सैन्य सहित कुमार मार्गे चाल्या जाय छे त्यां सामे भिल्लोनुं महोटुं टोळु मळ्यु.
तदा कुमारसैन्येन तैः समं युद्धं कृतं, भग्नं कुमारसैन्यं, भिल्लैलटितमितस्ततो गतं, भिल्लपतिस्तु कुमा
For Private and Personal Use Only