________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
भृताः. पेटिकास्ततो बहिः कर्षिताः; ताः क्षात्रमुखे कुमारसमीपे मुक्त्वा स्वयमन्यत्र कुत्रचिद्गत्वा दारिद्यभग्नाः ३ उत्सराध्य
भाषांतर पुरुषा अनेके आनीताः, तेषां शिरस्सु ताः पेटिका दत्वा कुमारेण समं स्वयं यहिगतः, स तापसः कुमार यन सूत्रम्
अध्ययन४ | प्रत्येवमुवाच कुमार !क्षणमात्रं बने तिष्टामः, निद्रासुग्वमनुभवामः, परिव्राजकेनेत्युक्ते सर्वेऽपि पुरुषास्तत्र सुप्ता..|| ॥३१८॥
आम ज्यां चिंतन करे छे त्यां तेणे पासे आवीने कुमारने कयु के-अहो सत्पुरुष ! तमे क्यांथी आबाछो ? श्या कारणे | ॥३१८॥ पृथवीमां भ्रमण करी रह्या छो? तेणे कधु के-उज्जयिनीथो हु अत्रे आवेलो छु दारिद्यथी भग्न छु तेथी भम्या करुं छु' JE परिव्राजके कां के-वत्स ! खेद करमा आजे तारु दारिद्य छेदीने तने इच्छा प्रमाणे द्रव्य हु आपीश. पछी दिवस
हतो त्यां सुधीतो वेय जणा त्यां बेठा रह्या रात्री पडी के कुमारने लइने पेलो परिव्राजक चोर कोइ धनान्यने घेर पहोंच्या त्यां खात्र दीधुं तेमां पोते पेठो अने कुमार बहार रह्यो परिव्राजके द्रव्य भरेली पेटीओ बहार खेंची काढी कुमार समीपे राखीने पोते क्यांक जतो रह्यो. थोडीज वारमा दारियग्रस्त केटलाक पुरुषोने लइने आव्यो तेना माथा उपर बघी पेटीओ चडांवी
कुमारने साथे लइ पोते बहार नीकली गयो. ते तापस कुमार प्रत्ये एम बोल्यो के-'हे कुमार ! आपणे क्षणमात्र बनमां * ठेरीए जरा अने निद्रामुख अनुभवीये. परिव्राजके आम कडं के सर्वे पुरुषो त्यां सुता.
कपटनिद्रया परिव्राजकोऽपि सुप्तः, कुमारोऽपि नैतादृशानां विश्वासः कार्य इति कपटनिद्रयैव सुप्तः, तावता इस परिव्राजक उत्थाय तान् सर्वान् कंकपत्र्या मारयामास, यावत्कुमारसमीपे समायाति, तावत्कुमार उत्थाय सतं खहगेन जंघाबये जघान, छिन्ने जंघाडये स तत्रैव पतितः कुमारंप्रत्येवमुवाच हे वत्साहं भुजगनामा चौरः,
For Private and Personal Use Only