________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम्
॥३१७॥
तुवस्त्रो मुण्डितशिर कूर्चस्त्रिदंडधारी चामरहस्तः किमपि 'वुड बुह' इति शब्दं मुखेन कुर्वाणः परिव्राजकस्तत्रायातः, कुमारेण दृष्टश्चिन्तितं चायमवश्यं चौरो यतोऽस्य लक्षणानीदृशानि संति, यथा-करिसुंडाभुय
भाषांतर दंडो । विसालवत्थलो फरुसकेसो ॥ नवजुब्वणो रउहो । रत्थो दीहजंघो य ॥१॥
Jअध्ययन आम चोरना स्थानोनो विचार करतां कुमारने छ दिवसो बीती गया. सातमे दिवसे नगरी बहार नीकलीने एक
॥३१७॥ झाड तळे बेठो बेठो विचार करे छ के-मस्तक छेदाइ जाओ अथवा भले बंधन हो तेमज लक्ष्मी भले सर्वथा चाली जाओ तथा विमतिपन्न पालन कबूल करेलु पाळवामां पुरुपने जे थवान होय ते थाओ ॥१॥ आम चिंतन करतो कुमार
आम तेम दिशाआ तरफ जोया करे छे तेटलामां एक धातुवख पहेरेल मुंडिन मस्तकवालो दाढीवाळो त्रिदंडधारी हाथमां | चामर रही गयुछे अने मोढे 'बुइ बुइ' एवा शब्द करतो कोइ परिव्राजक त्यां आव्यो कुमारे जेवो दीठो के मनमां विचार्यु के-अवश्य आ चोर होय केमके आनां लक्षण एवांज दीसे छे. जेबा के-हाथीनी मूंढ जेवा भुजदंड छे विशाल वक्षःस्थल, फरफरता कठोर केश; नवजुवान; रुद्र भयंकर रक्ताक्षरातां नेत्र अने दीर्घ जंघा; आ बधां लक्षण चोरनांज छे.
एवं चिंतयतः कुमारस्य तेन कथितमहो सत्पुरुष ! कुतस्त्वमायातः ? केन कारणेन च पृथिव्यां भ्रमसि ? | | तेन भणितमुज्जयिनीतोऽहमत्रायातोऽस्मि, दारिद्यभग्नश्च भ्रमामि. परित्राजक उवाच वत्स ! मा खेदं कुरु ? | अथ तव दारिय छिननि समीहितमर्थ च ददामि. ततो दिवसं यावत्तौ तत्र स्थितौ, रात्रौ कुमारसहितश्चौरः | कस्यचिदिभ्यस्य गृहे गतः, तत्र क्षानं दत्तवान् , तत्र स्वयं प्रविष्टः, कुमारस्तु बहिः स्थितः, परिव्राजकेन द्रव्य
For Private and Personal Use Only