________________
Shri Mahavir Jain Aradhana Kendra
www.kababirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उपाय करीए छइए तो पण देखातो नवी. उत्तराध्य
भाषांतर यन सूत्रम् ततः कुमारेगोक्तं राजन्नहं सप्तदिवसमध्ये तस्करकर्षगं चेन्न करोमि तदाग्निप्रवेशं करोमीति प्रतिज्ञा कृता.
अध्ययन४ राज्ञा तु पुरलोकमाभृतं कुमाराय दगं. कुमारस्तत उत्थाय चौरस्थानानि विचारयति, यथा-वेसाण मंदिरेसु । ॥३१६॥
॥३१६॥ पाणागारेतु जूयहाणेषु ॥ कुल्लूरियवणेसु अ । उजाणनिवाणसालासु ॥१॥ मयसुन्नदेवलेसु अ । चच्चरच-24 | उहद्दसुन्नसालासु ॥ एएसु ठाणेषु । पारणं तकरो होइ ॥२॥
त्यारे पासे उभेला आ अगडदत्तकुमारे कडा के-हे राजन् ! हु सात दिवसनी अंदर जो ए तस्करने खेंची न ३ लावू तो मारे अग्निप्रवेश करी चळो मर; आवी प्रतिज्ञा करी तेथी राजाए जे पोशाक भेट नगरवासिजनोए राजाने | धरी हती ते राजाए ए कुमारने आपी, ते लइ कुमार उठीने बहार नीकली चोरनां स्थानोनो विचार करवा लाग्यो–वेश्याओनां मंदिरोमां, पानागा=मयपीवाना पीठांओमां, द्युतस्थानोमां; उद्यानोमां; 'पाणीनां परवामां तथा बगी| चाओमा; १ शून्यदेवालयोमा बखवर; चोघट्टा; शून्यशाला; एटलां स्थानोमां घणेभागे तस्करो होय ॥२॥
एवं चौरस्थानानि पश्यतः कुमारस्य षड् दिना गताः, पश्चात्सप्तमे दिने नगराद्वहिर्गत्वा तरोरधः, स्थित एवं चिंतयति-छिज्जउ सीस अहवा । होउ, बंधणं चयउ सवहा लच्छी ॥ पडिवग्नपालणेसु । पुरिसाणं जं होह तं होउ ॥१॥ एवं चितयन्नसौ कमार इतस्ततो दिगवलोकनं करोति. तमिन्नवसरे एकः परिहितधा
For Private and Personal Use Only