SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययन सूत्रम् ॥३१९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ममेह श्मशाने पातालगृहमस्ति तत्र वीरपत्नी नाम्नी मम भगिन्यस्ति अथ वटपादपस्य मूले गत्वा तस्याः शब्दं कुरु ? यथा सा भूमिगृहद्वारमुद्घाटयति, त्वां च स्वस्वामिनं करिष्यति, संकेतदानार्थं मत्खड्गं गृहाणेत्युक्ते कुमारस्तत्खड्गं गृहीत्वा तत्र गतः, स तु तत्रैव मृतः परिव्राजक पोते तो कपटनिद्राथी मृतो. कुमारे जाण्युं के आवानो विश्वास न कराय तेथी ते पण कपटनिद्राथी मूतो तेटलामां परिव्राजके उठीने कंकपत्रीथी सर्वेने मारी नाख्या. ज्यां कुमारनी समीपे आवे छे तेटलामां कुमारे उठीने तेनी बे जंघा खड्गथी छेदी नाखी तेथी ते त्यांज पडी गयो. पड्यो पड्यो कुमार प्रत्ये एम बोल्यो के - हे वत्स ! भुजंगनामे चोर हुँ मारुं आ श्मशानमां भोंय हे तेमां वीरपत्नी नामनी मारी चेन छे. हवे तु वडक्षने थडे जड़ने तेणीने अवाज देजे जेथी ते भोंयरानुं द्वार उघाडी तने पोतानो स्वामी करशे अने पंत्राण देवाने आ मारों खड्ग लड़ जा ' आम क एटले कुमार ते खड्गलइने गयो अने चोरतो एज ठेकाणे मरी गयो. कुमारेण सा शब्दिता, आगता च सा द्वारमुद्घाटयामास मध्ये आकारितः कुमारः, पल्यंके शायितः; उक्तं च तव विलेपनाद्यर्थं चंदनादिकमहमानयामीति, ततो निर्गता सा कुमारेण चिंतितं प्रायः स्त्रीणां विश्वासो न कार्यः यतः शास्त्रे हमे दोषा प्रायो भवंति – माया अलीयं लोभो । मूढत्तं साहसं अलोपतं ॥ निस्संतिया तहच्चिय । महिलाण महावथा दोसा ॥ १ ॥ एतस्यास्तु तथाविधचोरभगिन्या विश्वासो नैव कार्य इति विचित्य कुमारः शय्यां मुक्त्वान्यत्र गृह कोणे स्थितः. For Private and Personal Use Only भाषांतर अध्ययन ४ ॥३१९॥
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy