________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सत्रम्
भाषांतर अध्ययन९
॥५४४॥
।।५४४॥
PRAMM Panddessagaand
E
___व्या०-संधुद्धाः सम्यग्ज्ञाततत्वाः पंडिताः सुनिश्चितशास्त्रार्था एवममुना प्रकारेण कुर्वति, भोगेभ्यो विशेषेण | | निवर्तते, कीदृशाः संबुद्धाः? प्रविचक्षणाः, प्रकर्षेणाभ्यासातिशयेन विचक्षणाः क्रियासहितज्ञानयुक्ता इत्यर्थः. क इव भोगेभ्यो निवर्तते? यथा नमिराजर्षि गेभ्यो निवर्तित इत्यहं ब्रवीमि, सुधर्मास्वामी जंबूस्वामिनपति वदति. ॥६२।। इति तृतीयप्रत्येकवुद्धनमिराजर्षिसबंधः.
संबुद्ध-सम्यक् प्रकारे ज्ञात छे तत्त्व जेणे एवा पंडितो शास्त्रार्थ निश्चयवान् पुरुपो, आवी रीते करे छे; जेम ते नमिराजर्षि सर्व भोग थकी निवृत्त थया तेवीज रीते प्रवीचक्षण थइ अर्थात् प्रकृष्ट अभ्यासातिशय वडे क्रिया सहित ज्ञान संयुक्त थइ भोगोथी विनिवृत्त थाय छे; 'इति (अहं) ब्रवीमि' आ अंतिम वाक्य, जंबृस्वामी प्रत्ये सुधर्मास्वामीनुं कहेलुं छे, एटले एम हुँ छ? आम उपसंहार वचन कहीने आ नमिराजर्षि प्रत्येकबुद्ध थया तेनो वृत्तांत समाप्त कर्यो. ____ अथ यदा नमिः प्रतिबुद्धस्तदानीमेव नगातिर्नृपः प्रतिबुद्धः. अथ नगातिनृपचरित्रं कथ्यते-अस्मिन् भरते पुंडवर्धनं नाम नगरमस्ति, तत्र सिंहरथो नाम राजा वर्तते. गंधारदेशाधिपतेस्तस्य राज्ञोऽन्यदा द्वावश्वौ प्राभृतौ समायातो, तयोः परीक्षार्थमेकस्मिंस्तुरगे राजाधिरूढः, एकस्मिंश्च तुरगेऽपरो नर आरूढः, तेन समरेश्चाश्ववारशतैः परिवृतो बाह्यरामिकायां गतः, परीक्षां कुर्वता राज्ञाश्वः प्रधानगत्या विमुक्तः, सोऽपि बलवता वेगेन निर्ययो, यथा यथा राजा वल्गामाकर्षति तथा तथा स वायुवेगवान् जातः, पुरोपवनान्यतिक्रम्य सोऽश्वो राजानं लात्वा महाटव्यां प्रविष्टः,
LBOLBULU
For Private and Personal Use Only