SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययन सूत्रम् भाषांतर अध्ययन ॥५४५॥ ॥५४५॥ MADDDDDDDDoor श्रांतेन भूपेन तदास्य वल्गा मुक्ता, तदा राजेनं विपरीताश्वं मन्यतेस्म, तस्मादत्तीर्य राजा भमिचरो बभूव, तं च पानीयं पाययित्वा वृक्षे वबंध, स्वप्राणवृत्तिं फलैर्विदधे. तत एकं नगमारुह्य कचित्प्रदेशे सुंदरमेकं महावासं ददर्श, राजा कुतूहलात्तस्मिन्नावासे प्रविष्टः, तत्रैकाकिनी पवित्रगात्रां कन्यां भूपतिर्दृष्टवान , सा राजानमागच्छंतं दृष्ट्वा भूरिहर्षा आसनं ददौ, राज्ञोचे का त्वं? कोऽयमद्रिनिवासः? किमिदं रम्यं धाम? कन्या प्राह भूपाल ! प्रथमं मत्पाणिगृहणं | कुरु? सांप्रतं विशिष्टं लग्नमस्ति, पश्चात्सर्व वृत्तांतमहं कथयिष्यामि तयेत्युक्ते नृपतिस्तत्र तया समं पूजितं जिनविय प्रणम्योदाहमांगल्यमलंचकार, भूपतिना परिणीता सा कन्या विविधान् भोगोपचारांश्चकार, विचित्राश्च म्वभक्तीदर्शयामास, अवसरे राजा तां प्रत्येवमाह विमलैः पुण्यैरावयोः संबंधो जातोऽस्ति, परमेकापि विचित्रचित्रा सभा नास्ति, ततो नृपतिश्चित्रकरानाकार्य मभागृहभित्तिभागाः सर्वेषां समाश्चित्रयितुं दत्ताः, सर्वेऽपि चित्रकराः स्वस्वभित्तिभागान गाढोद्यमेन चित्रयंति, तत्रैको वृद्धश्चित्रकरः सकलचित्रकलावेदी स्वभित्तिभागं चित्रयितुमारब्धवान , सहायशन्यतस्तस्य निरंतरं गृहतः कनकमंजरी रूपवती पुत्री भक्तं तत्रानयति. अन्यदा सा स्वगृहाद्भक्तमानयंती राजमार्गे गच्छंत्यश्ववारमेकं ददर्श, स च बालस्त्रीवराकादिजनसंकीर्णेऽपि राजमार्गे त्वरितमश्वमवाहयत्, लोकास्तु तद्भयादितस्ततो नष्टा, सापि कचिन्नंष्वा स्थिता, पश्चात्तत्रायाता, भक्तपानहस्तां तामागतां वीक्ष्य स वृद्धचिन्नकरः पुरीषोत्सर्गार्थ बहिर्जगाम, एकत्राहारपात्रमाच्छादयित्वा सा क्वचिद्भित्तिदेशे वणिकैर्मयूरपिच्छमालिलेख. जे समये नमिराजा प्रतिबुद्ध थया तेवामांज नगाति राजा पण प्रतिबुद्ध थया छे तेथी हवे नगाति नृपर्नु चरित्र कहेवामां आवे छे. . For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy