________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन
॥२४३॥
उत्तराध्य-36 करता हवा, तथा ते (वइदेही) विदेहदेशना राजा नमि (गह) घरनो (चरऊण) त्याग करीने [समण्णे] चारित्रने विषे (पूज्जुवडिओ) यन मुत्रम उद्यमचं'त थया. ६१
व्या-नमिराजर्षिरात्मानं नमथति, आत्मानं विनयधर्मे भावयति, कथंभूतो नमिः? शक्रेण साक्षात्प्रकारेण ॥५४३॥
प्रत्यक्षीभूप चोदितः, गृहीतमनोभावः परोक्षिताशयः स नमिर्विदेहेषु विदेहदेशेषु भवो वैदेहो विदेह देशाधिपो गृहं त्यक्त्वा श्रामण्ये श्रमणस्य साधोः कर्म श्रामण्यं साधुधर्मस्तत्र पर्युपस्थित उद्यतोऽभूत , परि उपसर्गेणायमों योतते स्वयमेवोचतः, न विंद्रप्रेरणातो धर्मे विप्लुतोऽभूदिति भावः ॥६१॥ ___ अर्थ-साक्षात् प्रत्यक्ष आवीने शक्र इंद्रे पूर्वोक्त प्रकारे प्रेरणा करायेला, अर्थाद परीक्षण करी जेनो मनोभाव जाण्यो छे एवा नमिराजर्पि पोताना आत्माने नमावे छ एटले विनयधर्ममा योजे छे. किंच विदेहदेशना अधिपति नमि गृहनो त्याग करी श्रामण्य साधुधर्मने विषये पर्युपस्थित थया. अत्रे 'परि' उपसर्गनो भावार्थ एवो के के, पोते स्वयमेव उद्यत थया: इंद्रनी प्रेरणाथी धर्ममा जरा पण च्युत थया नहि. ॥६१॥ एवं कैरंति संबुका । पंडिया पविअक्खणा । णियहति भोगेसु । जहा से नमी रायरिसि त्ति बेमि॥६॥ मल [व] ए प्रमाणे (संबुद्धा) तत्वना जाणकार (पडिआ) पंडित अने (पविअक्षणा) प्रविचक्षण (कर ति) करे छे, तथा (भोगेसु) | कामभोगो थकी (विणिभट्ठति) “पाछा फरे छे, (जहा) जेम (से) ते (नमी) नमि नामना (रायरिसी) राजर्षि कामभोगथी निवृत्ति JI पाम्या तेम (त्ति बेमि) ९ कटु छु ६२
For Private and Personal Use Only