________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
उत्तराध्ययन सूत्रम् ॥५३९॥
व्या०-अहो इत्याश्चर्ये, त्वया कोधों निर्जितः, यतो मया त्वांप्रत्युक्तमनम्रपार्थिवा वशीकर्तव्यास्तदापि त्वं न ||
TEEभाषांतर क्रुद्ध इत्यर्थः. अहो इत्याश्चर्ये, त्वया मानोऽपि दूरीकृतः, यतो मंदिरं दधते अंतःपुरं दद्यत इत्यायुक्तं, तथापि मयि | ३६
अध्ययन९ विद्यमाने मम पुरं ममांतःपुरं च दह्यत इति तव मनस्यहंकृति यात्, तस्मानिर्मानस्त्वं वर्तसे. अहो ईत्याश्चर्ये, त्वया मायापि निर्जिता, यतस्त्वं नगरस्य रक्षाकारणेषु प्राकाराहालकादिषु, निष्कासनयोग्येष्वामोसलोमहारग्रन्थिभेदक
॥५३९॥ | तस्करादीनां वशीकरणहननादि च मनो नोऽकरोः. अहो इत्याश्चर्ये, लोभो वशीकृतः, हिरण्यसुवर्णादिकं वर्धयित्वा पश्चाद्गंतव्यमिति श्रुत्वापि मांप्रतीच्छा तु आकाशसमाऽनंतका इत्युक्तवान् , तस्माचत्वारोऽपि कषायास्त्वया जिता इत्यर्थः ॥५६॥ __ अर्थ-अहो! (आश्चर्य पामीने बोले छे) तमे क्रोध निर्जित कर्यो; कारण के में तमने कयु के-'तमने न नमता होय तेवा राजा
ओने तमारे वश करवा जोइए, तोये पण तमने जराय क्रोध न चड्यो. विशेष आश्चर्य ए के तमे मान पण पराजित कर्यो अर्थात्-में तमने कडं के मंदिर बळे के तमारा जनानाना महेल चळे छे? तथापि 'मारी समक्ष पुर तथा अंतःपुर केम बळे? एम तमारा मनमा अहंकार लेश पण न आव्यो तेथी तमाएं निर्मानपणुं स्पष्ट जणायु. बळी तमे माया पण निर्जिताछेक जीती लीधी केमके नगररक्षानां कारणोमा किल्ला बगेरेमाथी चोर लुटारा गंठीछोडा आदिकने हणवा वगेरेमा तमे मन नज कयु, अने विशेषआश्चर्यतोएजके लोभने पण वश कर्यो; अर्थात्-सुवर्णादि संपत्ति वधारवा में कयुं त्यारे तमें भाशा अनंता छे आम कहीने मने निरुत्तर कर्यो. एटले चारे कषायो तमे पूर्ण पणे जीत्या छे.५६
For Private and Personal Use Only