________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन९
अहो ते अर्जवं साहुँ । अहो ते साहूँ मईवं ॥ अहो ते उत्तमी खंति| अहो ते" भुति उत्तमा॥५७॥ उत्तराध्ययन सूत्रम् ३८ मूल-(अह)) अहो! (ते) तमारु (साहु) घणु सारु [अजय] आर्जव [अहो] अहो! ते] तमार (गहु) घणु सारु' (मद्दव) मार्दव |
माननो अभाव छे [अहो अहो! (ते) तमारी [उत्तमा] उत्तम एवी (खता) क्षमा तथा (अहो अहो! ते) तमारी (उत्तमा) उत्तम ॥५४॥
एबी (मुत्ति) मुक्ति-निर्लोभता छे, ५७
व्या०-अहो इति विस्मये, आश्चर्यकारि वा साधु समीचीन ते रुवावं, ऋजोः सरलस्य भाव आजचं पिनयवत्वं वर्तते. अहो आश्चर्यकारि तब साधु सुंदरं मार्दवं, मृदोर्भावो मार्दवं कोमलत्वं सदयत्वं वर्तते. अहो साध्वी तब क्षांतिः क्षमा यतते, अहो साध्वी तय मुक्तिर्वर्तते निर्लोभता वर्तते. ॥१७॥ अथ पुनर्वर्धमानगुणद्वारेणाभिष्टाति
अर्थ-अहो ! (इद्र विस्मय पामी कहे छे) तमारु आर्जवसरलत्व-विनयवानपणुं साधु बहु समीचीन आश्चर्यकारी छे तेम BEतमारु मार्दव कोमल स्वभाववाळापणु दयार्द्रता पण आश्चर्यकर छे तेम तमारो क्षति क्षमा पण उत्तमा श्रेष्ठ छे तथा तमारी odi मुक्ति-निलो भता पण बहु सारी छे. ॥५७॥ इवे इंद्र वर्धमान गुणद्वारा मूलनिद्देशथी स्तुति करे छे.
इहर्सि उत्तमो भते । पिच्चा होइसि उत्तमो । लोगुत्तमुत्तमं ठाणं । सिद्धि गच्छसि नीरओ ॥ ५८ ॥ मूल-भते) भगवान् ! तमे (ह) मा लोकने विषे (उत्तमो सि) उत्तम गुणवाळा (पेच्चा) परलोकमां [उत्तमो] उत्तमो [होहिसि] थशा. (नीरओ) कर्मरहित [लोगुरामुत्तम] अत्यंत उत्कृष्ट (सिद्धि) सिद्धि नामना (ठाण) स्थानने [गच्छसि] पामशो ॥८॥
For Private and Personal Use Only