________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन
॥३१॥
॥३१०
ताः स्थापिताः, सर्वेऽपि गताः पुराहहिः, तापसः कुमारंप्रत्याह हे पुत्रात्र जीर्णोधाने निद्रासुखमनुभवामः, उत्तराध्य इत्युक्त्वा सर्वेऽपि सुप्ता निद्राणाश्च. यन सूत्रम्
____ आम ए बेय वातांचितो करे छे त्यां सूर्य अस्तपाम्यो रात्रपडी के पेला परिव्राजके त्रिदंडमांथी शस्त्र कादयु, अने पोते काछडोवाळी तैयार | | थइ 'चालो आपणे नगर भणी जइए' आम बोलतो उभो थयो, ते अगडदत्त पण मनमा आशकाभर्यो तेनी पाछळ जतां मनमां चिंतन करे
| छे के 'चोरतो आज छे, एम करता बन्ने नगरीमा पेठा त्यां अत्यंत दर्शनीय तथा अति उंचु कोइ धनवाननु घर दीठं, पेला | JET चोरे तेमां खातर दीधुं अने ए बांकोरामांथी ए परिव्राजक घरमा पेठो, अडगदत्त तो बहार उभो विचारे छे के-'में | चोर तो जाण्यो पण हजी तेनु पुरु स्वरूप मारे जाणवू त्यां तो ए परिव्राजके अनेक द्रव्य भरेली पेटीओ खेंचीने बहार काढी, अगडदत्तनी आगळ आ बधा चोरेला पदार्थो राखीने पोते पांसेना देवालयमा जइ मजुराने तेडी आव्यो अने ते माथे बधी पेटीओ चडावी के ते बांय नगर बहार नीकळी गया, तापसकुमार प्रति कहेवा लाग्यो के-'हे पुत्र ! अहीं जुना उधानमां हवे जरा निद्रामुखनो अनुभव करीये एम बोलीने बधाय मूता अने उघी पण गया.
परिव्राजकश्च कपटनिद्रया सुप्तः, अगडदत्तस्तु नैतादृशानां विश्वासः कार्य इत्यवधार्य क्षणं कपटनिद्रया सुरवा तत उत्थाय वृक्षांतरितःस्थितः, तान् पुरुषान निद्रावशगतान ज्ञात्वा स परिव्राजकः कंकपत्र्या मारितवान् , अगडदत्तत्रस्तरे च समागत्य तं तत्रापश्यन् पवादलितस्तावतागडदत्तेन तदंतिके समागत्य खड्गप्रहारेण प्रकामं हतःपतितः पृथिव्यां ततः सोगडदप्रत्याह वत्स! गृहाणेमं मम खड्गं व्रज श्मशानस्य पश्चिमे भागे? तत्र भूमिगृहे भित्तौ स्थित्वा शब्दं कुर्याः ?
For Private and Personal Use Only