________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम्
॥३१॥
मतो रहीने त्यांधी ने मारी नाख्या-माप आवी तेनान सा
तत्र मम भगिनी वसति. तस्या इमं मम खड्गं समर्पयेः, ततःसंकेतकथनात्सा भार्या भविष्यति, सर्वव्यस्वामी त्वं | भविष्यसि, अहं तु गाढपहारान्मृत एवेति.
भाषांतर पण पेलो परिव्राजक तो कपटथी उघतो होय तेम मूतो. अगडदत्त पण-' आवाओनो विश्वास न कराय' एवो अध्ययन४ निर्धार करीने कपटथी जाणे उंघतो होय तेम थोडीवार मृतो रहीने त्यांथी उभो थइ छानोमानो वक्षनी ओथे संताइ उभो
॥३१॥ | हवे पेलो परिव्राजक, बधाय निद्रावश थया एम जाणीने कंकपत्रीथी बधाने मारी नाख्या. अगडदत्तना बिछाना आगळ |
आवी जुए छे तो तेने त्यां न दीठो के तरत पाछो वळ्यो त्यां सत्वर अगडदत्ते तेनी समीपे आवी तेनाज खड्गथी मखत झाटको मार्यो के ते पृथ्वी उपर पडी गयो. ते वखते मरतां मरतां तेणे अगडदत्तने कयु के-वत्स ! आ मारो खड्ग ले अने स्मशानना पश्चिम भागमा भोयरुं छे तेनी भौंत उपर उभो रही हाकल मारजे, त्यां मारी बेन रहे छे तेने आ मारो खड्ग आपजे आ संकेत पधाणथी ते तारी भार्या थशे अने मारा सर्व द्रव्यनो स्वामी तुं थइश अने हुँ तो घा बहु उंडो लाग्यो छे तेथी मरूं छु.
मत्स्वरूपं च तां कथयेः ? ततोऽगडदत्तः खड्गमादाय तत्र गतः, शन्दिता सा अयाला, तेन दृष्ट तोवरूपवत्यवदत् सा कुतस्त्वामायातः ? स प्राह गृहाणेमं. खड्गं ! तद्दर्शनमात्रेणैव तया सर्व तस्य स्वरूपं ज्ञातं, मनस्येव शोकनिगहनं कृतं, अगडदत्तस्तद्गृहाभ्यंतरं नीतः, दत्तमासनं, तत्र स उपविष्टः तया विशिष्टादरेण | NE शय्या रचिता, भणितं च स्वामिन्नत्र विश्राम्यतां! तयेत्युक्त सुप्तस्तत्रागडदत्त सा गृहाहहिनिर्गता, सावतागड
For Private and Personal Use Only