SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य थन सूत्रम् ॥३०९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आपना कदममां खडोकरी दई. ' राजाए तेनुं वचन मान्य कर्यु, अने अगडदत्तने 'भले एम करो' एम फरी फरीने कं तदनंतर राजीथयेला अगडदत्ते राजकुलमांथी नीकली विचार कर्यो के दुष्ट पुरुषो घणे भागे पाणी आरे अनेक प्रकारनां चिन्ह धारण करी भटकता होय माटे हुं तेनी शोध करवा तळावना उपवनम जाउं आम बिचारी बहार ते नगरनी एकलोज एक शीतल छायावाळा आंबाना झाड तळे मेलां लुगडां पहेरीने बेठो, त्यां बेठो बेठो चोर शोधवाना उपायनुं चिंतन करे छे. एटलामा एक परिव्राजक एज वृक्षनी छायामां आवतो दीठो. जाडा गोठणवाळो तथा लांबी जंघा =फीचु-वाळो पुरुष जोइ कुमारे धार्छु के-' आ लक्षणो उपरथी निश्वये आ चोरज होवो जोइए, त्यां तो ते परिव्राजके पूछयुं के' हे वत्स ! क्यांथी आव्यो अने शामाटे फरे छे ? कुमारे कछु के 'भगवन ! हुं उज्जयिनीथी अहीं आवी चड्यो अने संपत्तिक्षीण थइ जवाथी चारेकोर भनुं छं.' तेणे कं' हे पुत्र ! तने हुं पुष्कळ द्रव्य दश त्यारे अगदत्त बोल्यो के 'त्यारे तो मारो महोटो अनुग्रहज कर्यो मानीश, आप जेवा सत्पुरुषो निष्कारण परोपकारी होय छे. एवं तयोरभिलापं कुर्वतोरेव सूर्योऽस्त गतः, रात्रौ तेन त्रिदंडाच्छत्रं कर्षितं बद्धः कच्छ, नगरीं याम इति वदन्नेवमुत्थितः सोऽगडदत्तोऽपि साशंकस्तमनुगच्छति, वितयति चैष एवं स तस्कर इति द्वापि प्रविष्टौ नगरौं, तत्रातिप्रेक्षणीयमतीवोन्नतं कस्यापीभ्यस्य गृहं दृष्टं तत्र क्षात्रं दत्तं परिब्राजकस्तन्मध्ये प्रविष्टः, अग| दत्तो वहिःस्थश्चितयति चौरस्तु मया ज्ञातः परमस्य स्वरूपं सर्व तावत्पश्यानीति परिवाजकेनानेक भांडभृताः पेटय एव कर्षिताः, अगडदत्तसमीपे ताः स्थापयित्वा गतो देवकुले, तनोऽनेके भारवाहिन आनीतास्तेषां शिरसि For Private and Personal Use Only भाषांतर अध्यन४ ॥३०९॥
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy