________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BC
भाषांतर अध्ययन४
||३०८
JE मध्ये चौरं तव चरणमूलमुएनेष्यामि, राज्ञा तद्वचोंगीकृतं, एवं कुर्विति वारंवारमुक्तं ततो हष्टोऽगडदत्तो राजकुलान्निर्गत्य उसराध्य-DEL
JE | चिंतयति दुष्टपुरुषाश्च प्रायः पानीयस्थाने नानाविध लिंगधारिणो भ्रमंतीत्यहं तच्छुद्धयेतटाकोपवनेषु यामीति चिंतयित्वा यन सूत्रम्, २८
| नगराहहिरेक एवैकस्य शीतलच्छायस्य सहकारपादपस्य तले मलिनांवर उपविष्टः, चौरग्रहणोपायं च चितियन्नस्ति, ॥३०८॥
तस्यैव छायायामायात एकः परिव्राजकः स्थूलजानुर्दीर्घजंघा, कुमारेण दृष्टश्चितितं च नूनमेभिर्लक्षणरयं चौर | एवेति, भणितं च तेन परिव्राजकेन वत्स! कुतस्त्वमायातः ? किं निमित्तं च भ्रमसि ? कुमारेण भणित भग| वनहमुजयिनीतोऽत्रागतः, क्षीणावभवो भ्रमामि, तेन भणितं पुत्र तवाहं विपुलमर्थ दादामि, अगडदत्तेन भणितं तह्ययमनुग्रहः कृतः, संतो हि निःकारणमपकारिणः स्युः.
ते पछी तेने राजकुलमां मोकल्यो त्यां तेणे सभामां पोतानी कलाओ दर्शाची सघळा लोकोने चमत्कार पमाड्या, तेथी सर्व लोकोए तेने साधुवाद ( वाह वाह ) कह्या. राजा तो 'एमां शुं आश्चर्य छे.' आम बोलीने कंइ पण शाबाशी जेवुन पोल्या. मात्र उचित आचार पालवा खातर एटलु बोल्या के-' हे कुमार! तने शुं दउं? कुमार बोल्यो के-'हे राजन् ! तमे मने साधुकार धन्यवाद-पण देता नथी तो बोजु | देशो?' आ टाणे नगरनिवासी जनोए आवीने विज्ञप्ति करी के-'हे | राजन् ! आपना आ पुरमा कोइ दिवसे न सांभळेल एवा चोरो द्रव्यनां अपहरण वारंवार करे छे आम थवाथी राजनी लाज जाय छे माटे नगर रक्षार्थ यत्न करो.' तेज क्षणे राजाए तलारक्षशहेर फोजदारने हुकम कर्यो के-' सात दिवसनी अंदर जेम चोर पकडाय तेम करवू.' आ सांभळतां अगडदत्ते कयं के-'हे. राजन् ! हुं सात रात्रिदिवसनी अंदर चोरने पकडी लावी
For Private and Personal Use Only