________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मातुः खेदकारणं, कलाचायेंग पुत्र इवासी स्वपाचे रक्षितः, स्तोककालेनैव कलासु कुशलः कृतः. उत्तराध्य- | अत्रे अगडदत्तराजपुत्रनी कथा कहे छे.-उज्जयिनीमां जितशत्रु राजानो अमोघरथ नामनो रथिक हतो तेनी यशोमती नामनी भार्या RS
भाषांतर यन सूत्रम् हती. तेनो अडगदत्तनामे पुत्र हतो, तेनी बाळबयमांज तेनो पिता अमोघरथ मरी जबाथी ए बाळकनी मा यशोमती हमेशां रोती आ PE अध्ययन ॥३०७॥ Jt बाळकें तेनी माने रोती जोइ पूच्यु के-हे मा! वारंवार रडोछो केम ?' मा बोली के -'तारा वापुर्नु स्थान तथा वैभव
॥३०७|| आ अमोय पहारी नामनो रथिक भोगवे छे. तु कलामां कुशळ नथी तेथी तारापितान पद के संपत्ति तारा हाथमां न आवी, एथी हुँ अत्यंत खेद पामी निरंतर रडुं छ.' बाळक बोल्यो के-' एवो कोण छे के जे मने कलाओ शीखवे? ' माताए कयु केकौशांबी नगरीमा दृढमहारी एवा नामनो कलाचार्य छे त्यां जा तो ते तने अवश्य कलाकुशल करशे.' आ मातार्नु वचन सांभळी
अगडदत्त कौशांबी पहोंचीने दृढपहारी नामना कलाचार्यने मल्यो. पोतानी माताना खेदन कारण जणाची पोते कला शीखवा | रह्यो. कलाचार्ये पण तेने पोताना पुत्रनी पेठे पोता पासे राखीने थोडाज समयमा सर्वकलाओमां तेने कुशळ को.
अन्यदा राजकुले प्रेषितः, तेन सभायां दर्शिताः कलाः, चमत्कृतःमकलोऽपिलोकः पुनःपुनः साधुवादमवदत् , राजा तुनास्ति किंचिदाश्चर्यमिति वदन्न किंचिद्धिमुवाच उत्तिताचारपालनादेयं पुनरुवाच कुमार! तुभ्यं किं ददामि?कुमार आह | हे राजन! स्त्वं साधुकारमपि न दत्से? किमन्येन दानेनेति. अस्मिन्नेवावसरे राजा पोरै रेवं विज्ञप्तः, हे राजन् ! भवत्पुरेऽश्रुJE तपूर्व चारेण द्रव्यापहरण वारंवार क्रियमाणमस्ति, एवं च राजलज्जान तिष्टति, ततो नगररक्षायनः क्रियता? तदैव गज्ञा
तलारक्ष आज्ञप्तः सप्ताहोरात्रमध्ये यथा चौरो गृहाते तथा कर्तव्यं, तदानीं तत्रस्थोऽगडदत्तः प्राह राजन् ! अहं सप्ताहोरात्र
For Private and Personal use only