________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययन सूत्रम्
॥३०६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति, मृत्युदायमुहूर्तान् ज्ञात्वाप्रमत्तः सन् भारंडपक्षीव चर ? एकोदराः पृथग्ग्रीवा । अन्योन्यफलभक्षिणः ॥ प्रमादात्ते विनश्यति । यथा भारंडपक्षिणः ॥ १ ॥ हे साधो तथा तवापि प्रमदात्संयमजीवितस्य भ्रंशो भवि यति. अर्थ :- प्रतिबुद्धजीवी = अप्रमादी= जागतो पुरुष, अन्य अविवेकी नर सुप्त-सुतेला होय, अर्थात् निद्रायुक्त होय तो पण तेनो विश्वास न करे, ए पुरुष पोते आशुमज्ञ एटले तत्काळ प्रत्युत्पन्न बुद्धिशाळी, अर्थात् कार्य अकार्यने त्रिषये जेनी प्रवृत्तिनिवृत्तिरूपा मज्ञः = मति - शीघ्र तत्काळ स्फूरे ते आशुमह पुरुष विश्वास न करे केमके — मुहूर्त्त घडी पळ विगेरे काळना अवयवो प्राणापहारी होवाथी घोर= रौद्र होय छे। अने शरीर अवल बने छे, मृत्युदायी मुहूर्त्तने जाणीने अप्रमत्त बनी भारंड पक्षीनीपेठे चर=विहरो ६ ग्रीवाओ नोखी नोखी छतां बधायनुं उदर = पेट एकज होवाथी एकबीजानां फळ भक्षण करता प्रमादथी भारंड पक्षी विनाश पाम्या. हे साधी ! तेम तमारा प्रमादथी पण संयमजीवीपणानो भ्रंश थवानो.
अत्रागडदत्तराजपुत्रकथा – उज्जयिन्यां जितशत्रुराज्ञोऽमोघरथ नाम रथिकोऽस्ति, तस्य राज्ञो यशोमती नाम भार्यास्ति तयोः पुत्रोऽगडद सो नाम्ना वर्तते. अन्यदा तस्य बालभावेऽपि दिता मृतः सोऽभीक्ष्णं रुदतीं मातरं दृष्ट्वा पृच्छति हे मातवरिंवारं किं रोदिषि ? सा प्राह तव पितुः पदं विभूतिं चैषोऽमोघप्रहारी रथिको भुंक्ते, त्वं कलास्वकुशलस्तेन तव हस्ते पितुः पदं विभूतिश्च नायात्यतोऽहमत्यंतं खिन्ना निरंतरं रोदिमि, बालेन भणितं स कोऽप्यस्ति यो मम कलाः शिक्षयति ? माता प्राहास्ति कौशांच्यां दृढप्रहारी नाम कलाचार्यस्तत्र स त्वामवश्यं कलाकुशलं करिष्यति ? अगडदत्तो गतः काशांन्यां दृष्टो दृढप्रहारी नामा कलाचार्यः कथितं तेन तस्य
For Private and Personal Use Only
भाषांतर अध्ययन४
॥ ३०६ ॥