________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन
॥३०५||
अत्र तत्कथा-केचिद्धातुर्वादिनः सदीपाः संधवा बिलं प्रविष्टाः, तत्पमादारीपे विध्याते महातमोमोहिता || उत्तराध्य- इतस्ततो भ्रमंतः प्रचंडेन विषधरेण दष्टा गर्तायां पतिता मृताः, एवं प्राप्तसम्यक्त्वा अपि महामोहवशात्पुयन मुत्रमा नर्मिध्यात्वं गच्छंतीति परमार्थः.. ॥३०५॥
तेनुं दृष्टांत कहेछे-केटलाक धातुवादी पुरुषो हाथमां दीवा लइ सँधबाबील खाणना धडमां-पेठा तेओना प्रमादथी दीवा ठरी जतां महोटा अंधकारथी मोहित थइ चारे कोर आथडी आथडी प्रचंड विषधर नाग डंसवाथी ए खाडमांज 56 पढीने मुवा. एम जेने सम्यकल प्राप्त थय होय एवा पण महामोहने वश बनी पाछा मिथ्याखमा जाय छे; एवो आ दृष्टा
तनो परमार्थ तात्पर्यार्थ छे ५ सुत्तेसुआवीपडिबुजीवी। न वीससे पंडिय आसुपण्णे ॥ घोरा महत्त। अबलं सरीरं। भारंडपंक्खीव चैरऽप्पमैसो | मूलार्थः-(आसुपण्णे)=भाशुप्रज्ञ (पडिबुद्धजीवी)-प्रतिबुद्ध (पडिअ) पंडित पुरुष (सुससुआधी) द्रव्यथी अने भावथी सुता होध तो पण तेमने बिषे (न वीससे विश्वास न करे कारण के (मुहुत्ता क्षणमात्र (घोरा) महाभयंकर छे तथा शिरीरं]-शरीर पण [अवलं] बळरहित छे तेथी करीने (भारुडपख्खीय)-भारंडपक्षीनी जेम (अप्पमत्त)-प्रमादरहित (चर =तु चाल ६
व्याख्या-प्रतिबुद्धजीव्यनिद्रोणमादी पुमानन्येषु सुप्तेष्वप्यविवेकिनरेषु निद्रायुक्तेषु सस्वपि न विश्वसेद्विश्वासं नैव कुर्यात् , कीदृशः सः ? आशुप्रज्ञः तत्कालयोग्यबुद्धिमान , आशु शीधं कार्याकार्येषु प्रवृत्तिनिवृत्तिरूपा प्रज्ञा मतिर्यस्य स आशुप्रज्ञः, यतो मुहर्ताः कालविशेषा घोराः प्राणापहारित्वाद्रौद्राः, शरीरमवलं बलरहितं
For Private and Personal Use Only