________________
Shri Mahavir Jain Aradhana Kendra
उतराध्य
पन सूत्रम्
।। ५२९ ।।
雅儿并
www.kobatirth.org
व्या-अथ नमिराजर्षिर्देवेंद्रप्रति गृहस्थाश्रमाद्भिनुकाश्रमेऽधिकलाभं दर्शयनि, धर्मव्यापाररो अधिक लाभदृष्टिर्भवेत. अर्थ - ए अर्थने सांभळीने हेतु कारण प्रेरित नमि राजर्षि, ते पछी देवेन्द्रने आ आ वचन बोल्या. ४३
अहिं नमिराजर्षि देवेन्द्र प्रत्ये गृहस्थाश्रम करतां भिक्षुकाश्रममां अधिक लाभ दर्शावे छे केमके जे धर्मव्यापार परायण थ ए देखीतोज अधिक लाभ छे.
मासे मासे जो बालो । कुसंग्गेणं तु भुंजए || नें सो सुअक्खायधम्मस्स । कैलं अग्इ सोलसिं ॥ ४४ ॥ मूल- (जो बालो) जे बाळक (मासे मासे उ) महिने महिने (कुसग्गेण तु) कुशना अग्रभाग पर रहे तेटलुंज (भुंजप) भोजन करे (सो) ते माणस (सुअक्खायधम्मस्स) सारी रीते प्ररूपेलो के धर्म एवा मुनिती (सोलसि) सोळमी कळाने पण (न अग्घइ) लायक थाय नहि.
Acharya Shri Kailassagarsuri Gyanmandir
व्या-यः कश्चिद्वालो निर्विवेकी नरो मासे मासे कुशाग्रेणैव भुंक्ते, न तु करांगुल्यादिना भुंक्ते, या यः कश्चियावद्भोजनादि कुशस्य दर्भस्याग्रेऽधितिष्टति तावदेव भुंक्ते, अधिकं न भुंक्ते, अल्पाहारी स्यादित्यर्थः अथवा यो बालोऽज्ञानी मासे मासे कुशाग्रेणैव भुंक्ते, कुशाग्रेणाहारवृत्तिं कुर्यात्, अन्नं न किमपि भुंक्त इत्यर्थः एतादृक्कष्टकारी, सोऽपि स्वाख्यातधर्मस्य षोडशीमपि कलां नार्घति न प्राप्नोति, सुष्टु निरवद्यमाख्यातः स्वाख्यातस्यस्तस्य स्वाख्यातस्य | जिनोक्तस्य संयमधर्मस्य चारित्रस्य यः षोडशो भागस्तत्सुत्योऽप्पज्ञानी लाभालाभस्याज्ञः कुशाग्रभोजी न स्यादित्यर्थः. तस्माद् गृहे तिष्टतस्तपः कुर्वतो बालस्य यथाख्यातचारित्र पालकस्य साधोर्महदंतरं गृह्यतीवधर्मात्मा भवति, तथाति
For Private and Personal Use Only
भाषांतर अध्ययन
॥५२९॥