________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तराध्यपन सत्रम
॥५१७॥
व्या०-एतन्नमिराजर्षेर्वचनं श्रुत्वा देवेन्द्रो नमिराजर्षिप्रतीदमब्रवीत्. ॥२३॥
भाषांतर अर्थ-ओ अर्थने सांभळी हेतु तथा कारण वडे प्रेरायेला देवेन्द्र, नमिराजर्षि प्रत्ये आq बचन बोल्या. २३
अध्ययन पासाए कार्रइत्ताणं । वैद्धमाणगिहाणि य ॥ बालग्गपोइआओ य । तओ गच्छसि खत्तिया ॥२४॥
DEL॥५१७॥ मुल-(पासाए प्रासादो तथा (वद्धमाणगिहाणि अ) वर्धमान घरो (बालग पोइआओ) तथा बलभीओ-छापरा माळ विगेरे (कारताण) करावीने (तओ) स्यारपछी (खत्तिया) हे क्षत्रिय! (गच्छसि तमे जाओ. २४
व्या०--हे क्षत्रिय! ततः पश्चात्त्वं गच्छ? किं कृत्वा? प्रासादान कारयित्वा भूपयोग्यमंदिराणि कारयित्वा, पुन| वर्धमानगृहाणि, अनेकधा वास्तुविद्यानिरूपितानि वर्धमानगृहाणि कारयित्वा, बालाग्रपोतिकाच कारयित्वा वलभीः | कारयित्वा, गृहोपरि बंगलाराउटीप्रमुखाः कारयित्वेत्यर्थः अथवा बालाग्रपोतिका जलमध्यमंदिराणि कारयित्वा, षड| तुसुखदानि गृहाणि कारयित्वा पश्चाद गतव्यमित्यर्थः ॥२४॥ ___अर्थ-हे क्षत्रिय! मासाद राजाओने रहेवा योग्य महेलो-करावीने तथा वर्धमानगृह अनेक प्रकारे वास्तुशास्त्रमा वर्ण वेलां वर्धमानगृहो=करावीने तेमज बालाग्रपोतिका=आगळ नीकळती छाजलीवाळा रवेशदार बेठको अथवा वचमां पाणीना होजवाळां घरो अर्थात् छये ऋतुमा मुखदायक गृहो बनावीने ते पछी तमें जाओ. २४
एयम निसामित्ता ! हेऊकारणचोइओ॥ तओ नमी रायरिसी। देविंदमिणमब्बवी ॥२५॥
For Private and Personal Use Only