________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सत्रम्
॥५१८॥
गाथा २५मीनो अर्थ १३मी गाथा प्रमाणे जाणयो.
भाषांतर व्या०--ततो नमिराजर्षिरिंद्रस्य वचनं श्रुत्वः देवेन्द्रप्रतीदमव्रतीत् ॥२५|| (आ टीकानो अर्थ अगाउ प्रमाणे)
अध्ययन संसयं खलु सो कुणइ । जो मैग्गे कुणई घेरं ॥ जत्थेव गंतुमिच्छिजा । तत्थं कुविज सासयं ॥२६॥
॥५१८॥ मूल-(जो) जे माणस [मग्गे] मार्गमा (घर') घर (कुण) करे छे (सो) ते माणस (बल) निश् [संसप] एवो सशय (कणा) करे | तेथी [जत्थेव] ज्यां (ग'तु) जवानी [इच्छिज्जा] इच्छा होष [तत्थ त्यांज [सासयं] पोतानो आश्रय (कुब्धिज्जा) करवो जोइए. २६ be
ब्या--भोः प्राज्ञ! स पुरुषः संशयमेव कुरुते, यः पुरुषो मार्गे गृहं कुरुते, यो ह्येवं जानाति मम कदाचिद्रांछितपदे गमनं न भविष्यति, स एव मार्गे गृहं कुर्यात् , अत्र गृहकरणं तु मार्गप्रायमेव ज्ञेयं, यस्य तु गमनस्य निश्चयो | भवेत्स मार्गे गृहं न कुर्यादेव, अहं तु न संशयितः, मम संशयो नास्तीति हाद. सम्यक्त्वादिगुणयुक्तानां मुक्तिनिवासयोग्यत्वेन यत्रैव गंतुमिच्छेत्तत्रैव स्वाश्रयं स्वगृहं, अथवा सासयमिति शाश्वतमविनश्वर गृहं कुर्यादित्यर्थः ॥२६॥ ___ अर्थ-हे माज्ञ! जे पुरुष मार्गमां गृह करे छे ते पुरुष तो निश्चये संशयज करे छे. अर्थात् जे एम जाणतो होय के मारे वांछि- | | तस्थाने कोइ काळे जवाशे नहिं ए पुरुषज मार्गमां घर करे. अत्रे गृहकरण मार्ग जेवुज समजवानुं छे. जेने जावानो निश्चय हाय ते
मार्गमां गृहज न करे. हुं कंइ संशयित नथी, केमके सम्यक्त्वादि गुणयुक्त पुरुषो मुक्तिनिवास योग्य होइ ज्यां जवाने इच्छे त्यांज | स्वाश्रय स्वस्थान करे, अथवा शाश्वत अविनश्वर गृह करी लीए थे. २६
For Private and Personal Use Only