________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य- व्या०--तदा तस्मिन् काले मिथिलायां नगर्या सर्व स्थानं कोलाहलकभूतमासीत् , कोलाहलोऽव्यक्तरोदनादियन सूत्रम
तजनितकलकलशब्दः कोलाहलकः, भूतो जातो यस्मिस्तत्कोलाहलकभूतं, एतादृशं सर्व स्थानं गृहविहारादिकं जातं, SEअध्ययन ॥५०॥ क सति? नमो राज्यभिनि:कामति सति, गृहात्कुटुंबात्क्रोधमानमायादिभ्यो वा निःसरति सति, कथंभूते नमौ? राजर्षी,
॥५०॥ राजा चासावृषिश्वराजर्षिस्तस्मिन् राजर्षों, राज्यावस्थायामपि ऋषिरिव ऋषिस्तस्मिन् राजर्षी.॥५॥ ___ अर्थ-ते समये मिथिला नगरीमां कोलाहलमय थइ रद्यु-कोलाहल एटले अव्यक्त रोदन बूमराण वगेरेथी थतो कळकळाट JE चारे कोर थइ रह्यो. नगरमां सर्वत्र घर आराम वगेरे स्थानोमां कळकळ शब्द व्यापी रह्यो. क्यारे एम थयु? ते कहे छे-ज्यारे नमि| राजपि अर्थात् राजा होवा छतां ऋषितुल्य वर्तनवाला नमि; प्रबजित थइ घर बहार नीकळ्या त्यारे. ५
अप्भुटियं रायरिसिं । पञ्जाठाणमुत्तमं ॥ संको माहणरुवेण । इमं वयणमंब्बवी ॥ ६॥ (उत्तम) उत्तम एवा (पब्बजाठाण') दीक्षाना स्थानने विषे (अभुट्टि) उद्यमवंत थयेला (रायरिसि) नमि राजर्षि पासे (शक्को) शकाद्र [माहणरूबेण] ब्राह्मणरूपे आवीने [इम'] आ प्रमाणे (वयण') वचन (अव्यधी) बोल्या६
व्या०--नमिराजर्षि शक्रो ब्राह्मणरूपेणेदं वचनमब्रवीत्. कथंभूतं राजर्पि? उत्तम प्रव्रज्यायाः स्थानं प्रव्रज्यास्थानं | ज्ञानदर्शनचारित्रादिगुणस्थानानां निवासं प्रत्युत्थितमुद्यतमित्यर्थः ॥६॥
अर्थ-नमिराजर्षि उत्तम मत्रज्या स्थान अर्थात् ज्ञानदर्शनचारित्रादि गुणस्थानोना निवासभूत, प्रव्रज्या स्वीकारवा अभ्युत्थित
For Private and Personal Use Only