________________
K
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सूत्रम् ॥५०॥
भाषांतर अध्ययन
॥५०॥
मूलम-(सपुरजणवयं) बीजां नगरो भने जन पद (मिहिलं) मिथीला नगरीने (बल) चतुरंग सेनाने तथा (अरोह) अवगेहने (च) तथा (परिअणं) परिवारनें (सब्ब) ए सर्वेने (चिच्चा) तजी दहने (अभिनिक्खंतो) दीक्षा लीधेला (भयब) भगवान-नमिराजर्षिए (गगत') द्रव्यथी एकांत दु' कोइनो नथी. इत्यादिक भावनाओवडे (अहिंडिओ) आश्रय कों.४
व्या०--स भगवान् माहात्म्यवान् यशस्वी नमिराजा एकांतं द्रव्यतो वनखंडादिकं भावतश्च सर्वसंयोगरहितत्वं, एक एवाहमित्यतो निश्चयस्तमाश्रितः, पुनः कीदृशो नमिराजा? अभिनि:क्रांतः, अभि समंतान्निःक्रांतः संसारान्निस्मृतः, किं कृत्वा? मिथिलां सपुरजनपदां, तथा यलं, तथावरोधमंतःपुरं तथा परिजनं सर्व त्यक्त्वा, पुराणि च जनपदाश्च पुरजनपदाः, तैः सह वर्तत इति सपुरजनपदा, तां सपुरजनपदां, एतादृशीं मिथिलापुरी हित्वा. ॥४॥ ___ अर्थ-ते भगवान् माहात्म्यवान् यशस्वी नमिराजा, एकांत=द्रव्यथी वनपदेशादि, अने भावथी सर्व संयोग रहितपणु, | एटले हुँ एकलोज छु एवा निश्चयने [अधिष्ठित] आश्रित बनी, पुरनगरो तथा जनपद-देश इत्यादि सहित मिथिलाने तथा बल= सैन्य अने अवरोध जनानामांनी राणीयोने त्यजीने अभिसर्वथी निष्क्रान्त=निर्गत थयो. अर्थात् समग्र संसार बंधनथी बहार नीकळ्यो. कोलाहलँगप्भूयं । आसी मिहिलाइ पवेयंतमि ॥ तइयो राईरिसिमि । नैमिमि अभिनिक्खमंतमि ॥५॥ मुलम्-[तइया] ते वखते (पब्वय तम्मि) प्रव्रज्यो लीधेला (नमिम्मि) नमि रायरिसिम्मि] राजर्षि (अभिनिक्खमतम्मि) घरबहार नीकळे सते (मिहिलाइ) मिधिलाने विषे (कोलाहल गम्भू) कोलाहल थयो के जेमां एवुघर (भासी) थयु-कोलाहलथी व्याप्त थयु.
LABDULUl
For Private and Personal Use Only