________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सूत्रम्
भाषा
अध्यय
॥४९६॥
॥४९६॥
तुल्य लागता. नमिराजाना दाहज्वरनी शांति माटे जनानानी राणीयो चंदन घसे ते बखते ते स्त्रीओना हाथना कंकणना खणखणाट राजाना हृदयमा भालां जेवा थइ पडता. तेथी ते स्वीओए हाथमा सौभाग्य चिन्ह तरीके एक एक कंकण राखी बोजां उतारी नाख्या. आ उपस्थी नमिए एक बखते पांसे बेठेला सेवकने पूज्यु के-'हमणां कंकणना शब्दो केम संभळाता नथी? तेणे कधु-'हे स्वामिन् ! आपने पीडा करे एम मानी राणीयोए एक एक कंकण मंगल अर्थे राखीने बाकीनां उतारी नाग्ख्यां छे तेथी परस्पर घर्षण न थवाथी कंकण शब्दो नथी संभळाता.
एवं तद्वचः श्रुत्वा प्रतिबुद्धो नमिरेवं चिंतयामास यथा संयोगतः शुभा अशुभाः शब्दा जायंते, तथा रागादिका दोषाः, संयोगत एव भवंति, यद्यस्माद्रोगादहं मुक्तः स्यां तदा सर्वसंग विमुच्य दीक्षां गृह्णामि, तस्येति ध्यायमानस्य रात्रौ सुखेन निद्रा समायाता, निद्रायां स्वप्रमेवं ददर्श, गजमारुह्याहं मंदिरगिरिमारूढः, प्रातः प्रतिबुद्धः स नीरोगो जातः, स एवं व्यचिंतयदमुं पर्वतं काप्यहमदर्श. एवमूहापोहं कुर्वतस्तस्य जातिस्मरणमुत्पन्नं नमिराजा पूर्वभवं ददर्श, यदाहं पूर्वभवे शुक्रकल्पे सुरोऽभूवं, तदाहजन्माभिषेककरणायाहमस्मिन् मेरावागम. अथ कंकणदृष्टांतेनैकत्वं सुखकारीति चिंतयन् प्रत्येकबुद्धत्वं प्राप्य प्रव्रजितो नमिः.
आq तेनु बचन सांभळीने प्रतिबुद्ध थयेला नमिराजा विचारवा लाग्या के-जेम संयोगथी शुभ अशुभ शब्द थाय छे तेम। रागादि दोष पण संयोगथीज थाय छे माटे जो हुँ आ रोग थकी मुक्त थाउं त्यारे सर्व संग छोडी दइ दीक्षा गृहण करूं. ते राजाने
For Private and Personal Use Only