________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन९
॥४९॥
उत्तराध्य
उपरथी उभा थइने मस्तक पृथ्वी पर नमावीने प्रणाम कर्या. चंद्रयशा नृप पण पोताना बेय भुजावडे नमिने भोयपरथी उठावीने खूब | यन सूत्रम | भेटी मळ्या. समान आकारना तुल्य वर्णवाळा बन्ने एकज मावापथी उत्पन्न थयेला होवाथी ते वारे परम प्रसन्नता पाम्या. लोकोये |
| पण ते बन्नेने सहोदर भाइओ तरीके ओळख्या. ॥४९ ॥
चंद्रयशा नृपस्तु तदानीमेव नमिथंधवे सुदर्शनपुरराज्यं ददौ, स्वयं संग्रामांगणमध्ये दीक्षा ललौ, क्रमेण राज्यं पालयन्नमिः क्षिती प्रचण्डाज्ञो जज्ञे. अन्यदा नमेर्वपुषि दाहज्वरो जातः, पूर्वकर्मदोषेण तस्य षण्मासिकी पीडा समुत्पन्ना, निद्रामपि न लेभे, अंतःपुरीनूपुरशब्दा अपि कर्णशुलायासन, नमिराज्ञो दाहज्वरशांतये स्वयं चंदन घर्षयंतीनामंतःपुरीणां बलयशब्दास्तु भल्लमाया बभूवुः, तत्र तभिर्वलयानि समस्तान्युत्तारितानि, एकैकं मंगलाय रक्षितं, तदानीं शब्दाश्रयणेन नमिना कश्चिन्निकटस्थः सेवकः पृष्टः, कथमधुना कंकणशन्दा न श्रूयन्ते? तेनोक्तं स्वामिन् ! भवत्पीडाकरत्वेनांतःपुरीभिः कंकणान्युत्तारितानि, एकैकं मंगलाय रक्षितमिति, नैकैककंकणशब्दाः श्रूयंते परस्परघर्षणाभावात.
राजा चंद्रयशाए तो तेज समये नमि बंधुने सुदर्शनपुरनुं राज्य आपी पोते संग्रामांगण मध्ये दीक्षा लीधी. नमिराजा क्रमे BE करी राज्य- पालन करतां पृथ्वीमा प्रचंड आज्ञावान् प्रख्यात थया. एक समये नमिराजाने शरीरमा दाहज्वर आव्यो. पूर्व कर्मना
दोषथी तेने छमास मूधी पीडा रही तेमां रात्रनी निद्रा न आवे; अंतःपुरनी राणीओना पगनां झांझरना शब्दो तेना कानमां शूल
For Private and Personal Use Only