________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्ययन
॥४९
॥
al बंदोबस्त करी आपे नगरमांज रहेg सलामती भरेलुं छे. आ काम काळविलंबे करी साधवानुं छे-अर्थात् उतावळे हडी करवानी नथी. यन सूत्रम
ततश्चंद्रयशाः शतघ्नीभिर्जलाद्यपस्करैश्च कोई सज्जी कृतवान् , नमिस्तं कोई स्वसैन्यैरवेष्टयत्, अधःस्थैः सैनिकः ॥४९॥ सहोर्ध्वस्थानां सैनिकानां महान् संग्रामः प्रववृधे, नमिः कोहभंग विधातुमुपायान् विविधान् करोति, चंद्रयशा नृपस्तु
कोहरक्षणे विविधानुपायान् करोति. ___आ उपरथी चंद्रयशा शतघ्नी-महोटी जंजालो-तथा जळादिक साधनोथी कोटमा बधी तैयारी करावीने तेमां रद्या. आ कोटने नमिराजाए पोताना सैन्यथी वींटाळी घेरो घाल्यो. नीचे रहेला नमिराजाना सैनिको साथे उपर रहेला चंद्रयशाना सैनिकोनो महान् संग्राम जाम्यो. नमिराजाए कोट तोडवाना विविध उपायो करवा लाग्या ते सामे चंद्रयशा कोटना रक्षण माटे अनेक उपायो योजवा लाग्या.
अस्मिन्नवसरे तयोर्माता साध्वी मदनरेखा प्रवर्तिनीमनुज्ञाप्य तत्संग्रामवारणार्थ प्रथम नमिराजसैन्ये समायाता, नमिरपि हां साध्वीं ननाम, आसने चोपविश्य नमः पुरः सा साध्व्येवं वाचं विस्तारयामास, अनंतदुःखैकभाजनेऽस्मिन् संसारे वैभवं प्राप्य पापस्त्वं किं मुह्यसे? हे राजन् ! तव बंधुना चंद्रयशसा स्वयमागतो हस्ती चेद्गृहीतस्तहि तेन समं कथं युद्धं करोषि? क्रुद्धस्त्वं न किंचिद्धेत्मि, यदुक्तं-लोभी पश्येद्धनप्राप्ति । कामिनी कामुकस्तथा ।। भ्रमं पश्येदथोन्मत्तो । न किंचिच्च क्रुधाकुलः ॥१॥
For Private and Personal Use Only