________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सत्रम्
भाषांतर अध्ययन
PRODDDDLAD
।।४८६॥
॥४८६॥
अन्यदा ती बादशतीर्थकरस्य दृढसुव्रतस्य बहु व्यतिक्रांते तीर्थे सुगुरुसमीपे दीक्षामगृह्णीतां, तृतीये दिवसे तो दावपि विद्युत्पातेन मृत्वा शुक्रदेवलोके महद्धिको देवावभूतां. अन्येगुस्तौ देवावत्रैव भरते श्रीनेमिजिनेश्वरमिति पृष्टवंती हे भगवान् ! नावद्यापि कियान् संसारस्तिष्टति? स भगवान् प्राह युवयोमध्ये एको मिथिलापुरि पद्मरथो नृपो भविष्यति, तेन पद्मरथेनाश्वापहृतेन तस्मिन् वने समायातेन हे महानुभावे! स तव पुत्रो दृष्टो गृहीतश्च मिथिलायां नीत्वा स्वपत्नै समर्पितश्च, तेन तज्जन्मोत्सवो महान विहितः.
एक वखते ते वेय भाइओए दृढ मुव्रत बारमा तीर्थकरना बहु तीर्थ व्यतिक्रमने अंते सद्गुरुनी समीपे जइ दीक्षा गृहण करी. दीक्षा ग्रहण कर्याने त्रीजेज दिवसे वीजळी पडवाथी मरण पामी शुक्रदेव लोकमां महोटी समृद्धिवाळा देव यया. एक दिवसे ते बन्ने देव आ भरतक्षेत्रमांज श्री नेमिनिनेश्वर पांसे जइ पूछवा लाग्या 'हे भगवन् ! अमो बन्नेने आ संसार क्यां सूधी चालु रहेशे?' | भगवान बोल्या के-तमारा बेमाथी एक मिथिलापुरीमां पद्मरथ राजा थशे. एज पद्मरथराजाने घोडो दर अटवीमां लइ गयो तेज बनमां हे महोटा प्रभाववाळी ! ए राजाये तारो पुत्र दीठो अने लइ लीधो. मिथिलामा लइ जइ पोतानी पत्नीने सोंप्यो ते दहाडे राजाए पुत्रजन्म महोत्सव महोटा उत्साहथी को..
अत्रांतरे तत्र नंदीश्वरप्रासादेंतरिक्षादेकं विमानमवततार, तन्मध्यादेको दिव्यविभूषाधरः सुरो निर्गत्य मदनरेखां त्रिःप्रदक्षिणीकृत्य प्रथम प्रणनाम, पश्चान्मुनि प्रणम्याग्रे निविष्टः सुरोमणिप्रभविद्याधरेण विनयविपर्यासकारणं पृष्टः
नातलmraDDARSHAD DDDLBDAuddhaneaaDLadkius
For Private and Personal Use Only