________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
भाषांतर अध्ययन९
॥४८५॥
॥४८५॥
अथ सा हृष्टमानसा सती पुत्रस्य कुशलोदंतं पप्रच्छ, मुनिराह हे महानुभावे! शोक मुक्त्वा सर्व सुतवृत्तांत | श्रुणु? जंबूद्वीपे पुष्कलावती विजयोऽस्ति, तत्र मणितोरणा पुरी, तस्यां मितयशाराजा, स च चक्रवर्त्यभूत् , तस्य पुष्प
वती कांता, तयोः पुष्पसिंहरत्नसिंहाभिधानौ पुत्रावभूतां, तौ सदयौ विनीतौ धर्मकर्मरतौ स्तः. अन्यदा तो राज्ये स्था| पयित्वा चक्रवर्ती तपस्यां जग्राह, तौ द्वावपि भ्रातरी चतुरशीतिलक्षपूर्वयाबद्राज्यं प्रपालयतः. एकदा च तो दीक्षां गृहीतवंती, षोडषपूर्वलक्षागि यावद्दीक्षां प्रपालयतः, अंते समाधिना मृत्वाऽच्युतकल्पे सामानिको देवी जातो. ततश्च्युत्वा घातकीखंडभरते हरिषेणराज्ञः समुद्रदत्ताभार्यासुतौ सागरबदत्ताभिधानी धार्मिको सहोदरौ जातो.
हवे तो मदनरेखानुं मन हर्ष पाम्युं अने पोताना पुत्रना कुशल समाचार पूछया. मुनिये कह्यु के-'हे सति! महोटा भाग्यवाळी! शोक त्यजीने तारा पुत्रनो सर्व वृत्तांत श्रवण कर. आ जंबूद्वीपमा पुष्कलावती विजय प्रदेशमा मणितोरणा पुरी छे; तेमां मितयशा राजा चक्रवर्ती हतो तेने पुष्पवती नामे राणी हती तेथी पुष्पसिंह तथा रत्नसिंह एवा नामना बे पुत्रो थया. बन्ने पुत्रो दयालु, विनयवान् तथा धर्म कार्यमा परायण रहेता. ा बन्ने पुत्रोने राज्यपदपर स्थापित करी चक्रवर्ती पोते तपस्या गृहण करी. आ बन्ने राजपुत्रो चोराशी लाख पूर्व पर्यन्त राज्य- पालन कयुः तदनंतर एकी वख्ते बन्नेए दीक्षा ग्रहण करी सोळ लाख पूर्व पर्यन्त दीक्षाव्रतर्नु परिपालन करीने अंते समाधि पूर्वक मरण पामी अच्युत कल्पने विपये देय सामानिक देव थया. त्यांथी च्युत थइ घातकीखंडमां भरतक्षेत्रने विषये हरिषेणराजानी भार्या समुद्रदत्ताने सागर तथा देवदत्त नामना चे धार्मिक महोदर भाइओ थया.
For Private and Personal Use Only