________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
प्राहाहं पूर्वभवे युगवाहुर्मणिरथनाना बृहद्भात्रा निहतः, अनया ममाराधनानशनादिकृत्यानि कारितानि, तत्प्रभावापुत्तराध्य
भाषांतर पन सूत्रम् Isdil दहमीदृशो ब्रह्मदेवलोके देवो जातः, ततो धर्माचार्यत्वादहमिनां प्रथमं प्रणतः.
अध्ययन आ वात ज्यां करे छे तेटलामां ते नंदीश्वर प्रासादमां अंतरीक्षमांथी एके विमान उतयु, ते विमानमा चेठेला देवोमांथी एक 12 ॥४८७॥
॥४८॥ दिव्यभूषण जेणे धारण करेल छे एवा देवे नीकळीने मदनरेखाने त्रण प्रदक्षिणा करी प्रथम प्रणाम कर्या अने पछी मुनिने प्रणाम करी आगळ बेसी गयो. मणिप्रभ विद्याधरे देवने विनयविपर्यासनुं कारण पूछयु. (मुनिने प्रथम वंदना करवी जोइए तेने बदले मदनरेखाने प्रथम केम विनय कर्यो.) त्यारे ते देवे का के-'हुँ पूर्वभवमा युगवाहुराजा हतो. मारा महोटा भाइ मणिरथे मने मारीनाख्यो, पण आ सती मदनरेखाये मारा आराधनार्थ अनशन वृत आदिक कृत्यो कराव्यां तेना प्रभावथी हुँ आवो ब्रह्मदेवलोकमा देव थयो. तेथी धमोचार्य गणी में आ स्त्रीने प्रथम प्रणाम कर्या. | एवं खेचरं प्रतियोध्य स सुरो मदनरेखां जगौ हे सति! त्वं समादिश? किं ते प्रियं कुर्वे? सा प्राह मम मुक्तिरेव प्रिया, नान्यत्किमपि, तथापि सुताननं दृष्टुमुत्सुकां मां स्वमितो मिथिलां पुरी नय? तत्राहं निवृतात्मना परलोकहितं करिष्यामीत्युक्तवती तां देवो मिथिलापुरीं निनाय, तत्र प्रथम मदनरेखा जिनचैत्यानि नत्वा श्रमणीनामुपाश्रये जगाम, वंदित्वा पुरो निविष्ठां तां प्रवर्निन्येवं प्रतियोधयामास, मूढचेतसो जना धर्मादिना भवक्षयमिच्छंतोऽपि मोहवशेन पुत्रादिपु स्नेहं कुर्वति, संसारे हि मातृपितृबंधुभगिनी दयितावधूमियतमपुत्रादीनामनंतशः संबंधा जाताः, लक्ष्मी
For Private and Personal Use Only