SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्ययन ॥४८२॥ माटे आ टाणेज मारे नीसरी जवानो खरो अवसर छे; आम निश्चय करी मदनरेखा वेगथी नीकली गइ. तत्काळ एकलीज चाली उत्तराध्यपन मुत्रम् BE तेथी मार्गमां भूली पडवाथी कोइ एक महोटी अटवीमा आवी चडी. रात्री विराम पामी अने प्रभात वेळा थइ त्यारे तेणीए देव गुरुनाम स्मरण कर्यु अने मध्याह्नटाणे फल खाइने प्राणयात्रा करी. ए अटवीमांज रात्रनी सूइ रही पण तेणीना शीलना प्रभावथी १४८२॥ Sai तणीने कशुए भय थयु नहि. आ सतीए अर्धरात्र वेळाए एक पुत्रने जन्म आप्यो. तेनी आंगळीमा ते बाळकना बापना नामवाळी बाटो पहेरावो तेने रत्नकंवळथी वींटाळीने पवित्र भूमिमां मूकी मदनरेखा शौचार्थ तलावमा गइ त्यां स्नान करतां जळहस्तीये मूढथी JE पकडीने आकाशमां उछाळी, आकाशमांथी पडतां तेणीने एक जुबान विद्याधरे झीली लीधी अने वैताढ्य पर्वत पर पोताने स्थाने De| उपाडी गयो. सा विद्याधरं प्राह बंधोऽहमद्य निश्यदव्यां पुत्रमजीजनं, स तु रत्नकंबलवेष्टितो मया तत्रैव मुक्तोऽस्ति, अहं तु सरसि स्नानं कुर्वती जलकरिणोत्क्षिप्ता त्वया गृहीतात्रानीता. अथ त्वं ततो मत्पुत्रमिहानय? मां वा तत्र नय! अन्यथा बालस्य तत्र मरणापद्भविष्यति, त्वं प्रसीद? मां पुत्रेण मेलय? पुत्रभिक्षाप्रदादेन त्वं मे दयां कुम? सोऽपि युवा विद्याघर एतस्यां सरागं चक्षुः क्षिपन्नेवमुवाच, गंधारदेशे रत्नव.हं नाम नगरमस्ति, तत्र विद्याधरेंद्रो मणिचूडो वर्तते, अस्य प्रिया कमलावती मणिप्रभनामानं पुत्रं मां प्रासूत, यौवनावस्थां गतस्य च मे श्रेणिद्वयराज्यं दत्वा मणिचूडः स्वयं प्रत्रज्यां जग्राह, स चारणमुनिभिश्चतुर्ज्ञानी भूत्वा सांप्रतमष्टमे (नंदीश्वर) द्वीपे जिनर्विवानि नतुं समायातोऽस्ति, अहं तत्र वंदितुं गच्छन्नभूवं, अंतराले त्वां दृष्ट्वा लात्वा चाहं पुनरत्रागतः, अतःपरं त्वं मे प्रिया भव? तवादेशकरोऽहमस्मि, مخالفته النقطة المحامثلما فعله وتبعد خاقبالكالسفن المياهلنا For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy