________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम
॥ ४८१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एम बोल्या. मदनरेखा पोताना भर्त्तारनी छेली अवस्था जोइ विधिपूर्वक आराधना करवा लागी. 'हे दयितः मारी विज्ञप्ति सांभळो. धन तथा अंगना वगेरेमांथी मोहनो त्याग करो, जैनधर्म स्वीकारो तमारुं पोतानुं हित सेवन करो. धर्मना प्रसादे करीनेज प्रधान कुटुंब घर आदिक अन्य भवमां पामशो. सर्व पापोनी सिद्धनी साक्षीए आलोचना करो. पुण्योनुं अनुमोदन करो. सर्व जीवोने खमावो. अष्टादश पापस्थानोनो उत्सर्ग करो. अनशन व्रत गृहण करो, शुभ भावनाओनुं मनमां चिंतन करो. चारे शरणनो आश्रय ल्यो. | परमेष्ठि मंत्रनुं स्मरण करो. अने मन वढे सम्यक्त्वनो आश्रय करो. आवां मदनरेखानां वचनो श्रद्धापूर्वक सांभळी युगबाहु राजाए पंचपरमेष्ठि मंत्रनुं स्मरण करता करतां परलोक साध्यो.
अथ मदनरेखा मनस्येवं चितयामास यत्स्वतंत्र ज्येष्ठो मम शीलं विध्वंसयिष्यति, ततो निःसरणावसरो मम सांप्रतमेवास्तीति निश्चित्य मदनरेखा वेगतो निर्गता, सद्य एकाकिन्येव व्रजेत्युत्पथमाश्रिता. कापि महत्वामव्यां प्राप्ता, विभावरी विरराम, जातं प्रभातं, सा देवगुरुनामस्मरणं चकार, मध्याह्ने सा प्राणयात्रां फलैरेवाकरोत् तस्यामेवात्र्यां सुप्तायास्तस्याः शीलप्रभावेण न किंचिद्भयं बभूव, सा मत्यर्धरात्रौ पुत्रं सुषुवे, पितृनामांकितमुद्रां तस्यांगुली क्षिप्त्वा रत्नकंबलेन वेष्टयित्वा शुचिभूमौ निक्षिप्य मदनरेखा शौचार्थ सरसि गता, तत्र स्नानं कुर्वती जलकरिणा शुण्डादंडेन गृहीता नभस्युत्क्षिप्ता, नभसोऽपि च पतंतीं तां कवियुवा विद्याधरो बेताढ्यं निनाय.
हवे मदनरेखा मनमां एम चिंता करवा लागी के ज्येष्ठ (पोताना पतिनो मोटो भाइ ) मणिरथ मारा शीलनुं विध्वंसन करशे
For Private and Personal Use Only
भाषांतर अध्ययन ९ ॥४८१ ॥