________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
पन सूत्रम्
॥४७६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यदाद्विमुखनरेन्द्रस्य पुरे लोकैरिद्रस्तंभोऽद्भुतः कृतः पूजितश्र, द्विमुखनृपोऽपि तं भृशं पूजितवान् तस्मि न्महे व्यतीतेऽन्येद्युस्तमिद्रस्तंभं विलुप्तशोभनमेध्यातः पतितं द्विमुखराजा ददर्श च एवं चिंतयामास, जनैर्यः पूजितो | मणिमालाकुसुमादिभिश्च शृंगारितः सोऽयमिद्रस्तंभः सांप्रतमीदृशो जातः यथायं स्तंभः पूर्वापरावस्थाभेदमातस्तथा | सर्वोऽपि संसारी भिन्न भिन्नामवस्थामाप्नोति, अवस्थाभेदकारणं रागद्वेषावेव, तत्प्रलयस्तु समताश्रयणाद्भवति, समता ममता परित्यागाद्भवति, ममतापरित्यागस्तु संयमं विना न भवतीति वैराग्यमापन्नः शासनदेवतासमर्पितवेषः सर्वविरतिसामायिकं द्विमुखराजा स्वयं प्रतिपद्य प्रत्येकबुद्धो बभूव उक्तं च-वीक्ष्याचितं पौरजनैः सुरेश ध्वजं च लुप्तं पतितं परेऽह्नि ॥ भूर्ति त्वभूतिं द्विमुखो निरीक्ष्य । बुद्धः प्रपेदे जिनराजधर्मे ||१|| इति द्वितीयप्रत्येकबुद्धद्विमुखचरित्रं समाप्तम् ॥२॥
एक समये द्विमुख नरेन्द्रना राजधानी नगरमां लोकोये अद्भुत इंद्रस्तंभ उभो कर्यो अने तेनी सर्वेषु पूजा करी ते साथ द्विराजाए पण अनेकवार पूजा करी. आ उत्सव व्यतीत थयो, तेने बीजे दिवसे ए इंद्रस्तंभ, सघळी शोभा जेनी नष्ट थइ छे एत्रो अपवित्र वस्तुओना वचमां पडेलो द्विमुखराजाए दीठो जोड़ने विचार्य के जनोए जेनी मणिमाळा तथा पुष्प आदिकथी पूजा करी ती ते इंद्रस्तंभ आ टाणे आ दशामां पडयो छे. जेम आ स्तंभ पूर्वावस्था तथा अपरावस्थामा भिन्नता पाम्यो तेवीज | रीते आ सर्व संसारी पण भिन्न भिन्न अवस्थाने प्राप्त थया करे छे, आ अवस्था भेदनुं कारण रागद्वेषज छे. ए रागद्वेषनो मलय समतानो आश्रय करवायीज थइ शके, समता ममता परित्यागथी मळे अने ममता परित्याग तो संयम विना न थइ शके आवा
For Private and Personal Use Only
भाषांतर अध्ययन
॥४७६ ॥