________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम
॥४७७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विचारो आवतां मनमां वैराग्यलब्धि था अने शासनदेवताए वेश समर्पण कर्यु तेथी ए द्विमुख राजा, सर्व पापकर्मनी निवृत्तिरुप सामायिक= चारित्र व्रत=ने प्रतिपन्न थइ स्वयमेव प्रत्येकबुद्ध थया. कई छे के वीक्ष्याचितं पुरजनोए जे इंद्रध्वजने पूज्यो हनो | तेने बीजे दिवसे लुप्त थयेलो जोइ, भूति=ऐश्वर्धने अन्य क्षणे अभूति नष्ट माय थती जाणी द्विमुख राजा प्रत्येकबुद्ध थया अने जिनराज धर्म ने प्राप्त थया. अहिं बीजा प्रत्येकबुद्ध द्विमुखनुं चरित्र समाप्त थयुं.
यदा द्विमुखराजा प्रतिबुद्धस्तदानीमेव नमिराजा प्रतिबुद्धः; अथ तृतीयप्रत्येकबुद्धनमिचरित्रमुच्यते- मालवमंड| लमंडनं सुदर्शनपुरमस्ति, तत्र मणिरथो राजा, तस्य लघुभ्राता युगबाहवर्तते तस्य भार्यां सुशीला सुरूपा मदनरेखा | वर्तते सा बाल्यावस्थात आरभ्य सम्यक्त्वमूलद्वादशवतानि जग्राह तस्याः पुत्रश्चंद्रयशा वर्तते. अन्यदा मणिरथेन | मदनरेखा दृष्ट्रा तपमोहितो नृप एवं चितयतीयं मदनरेखा मम कथं वशीभवति? प्रथमं साधारणैः कृत्यैस्तां विश्वासयामि पश्चात्कामाभिलाषमपि तस्याः समये कारिष्येऽहं दुष्करं कार्य बुध्ध्या किं न सिध्ध्यति ? एवं चितयित्वा राजा तस्यै कुसुमतांबूलवस्त्रालंकारादि प्रेषयति, सापि निर्विकारा ज्येष्ठप्रेषितत्वात्सर्वं गृह्णाति
ज्यारे द्विमुखराजा प्रतिबुद्ध थया तेवामांज नमिराजा प्रतिबुद्ध थया ते त्रीजा प्रत्येकबुद्ध नमिराजानुं चरित्र कहेवाय हे. मालव मंडलनुं मंडनरूप सुदर्शनपुर हतुं तेमां मणिरथ राजा राज्य करता हता तेना नानाभाइ युगबाहु नामे हता तेनी स्त्री सुरुपवाळी तथा शोभन शीलयुता मदनरेखा नामे दती; तेणीए वाळपणाथी आरंभीनेज सम्यक्त्वनां मूळभूत द्वादश व्रतोनुं ग्रहण करें
For Private and Personal Use Only
भाषांतर अध्ययन ९
॥४७७॥