________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Je आस्थान मंडप बनावो. वास्तुविद्यानो अभिज्ञ कारीगरोए भूमिपूजा पूर्वक भूमि भागनी परीक्षा करीने सारा मुहूर्त्तमां खात कर्म शिरु ३६ उत्सराध्यB: कयु. ए खोदतां पांच मे दिवसे विविध मणि जेमां जडेला छे एवो मूर्थनी पेठे चळकतो उज्जवल मुकुट जोवामां आव्यो. कारीगरोए
भाषांतर पन मुत्रम्र
अध्ययन राजाने आ हकीकत जाहेर करी ते उपरथी राजाए त्यां आवी भूमिमांथी ते मुकुट गृहण करी गाजते वाजते महोटा उत्सवथी ॥४७२।। पोताना राजमहेलमा लइ जइने राख्यो. शिल्पी जनोने वस्त्रादिक आपी सत्कार्या अने ए कारीगरोए थोडाज समयमा विमान समान ॥४७२॥
र आस्थान मंडप तैयार कयों तथा चित्रकारोए तरतज उत्तम चित्रोथी सुशोभित को. राजा जयवर्मा शुभ मुहुर्ते पेलो मुकुट मस्तके DE धारण करीने आस्थान मंडपमा सुवर्णना सिंहासन उपर विराज्या. आ वखते जेटलीवार मस्त मुकुट रहे त्यां मुधो राजाना मुख
ये देखाता ते उपरथी लोकोमा ए राजानु द्विमुख नाम प्रख्यात थयुं. अरे ए मुकुटनी कथा जाणवा जेवी छे. BET अवंतीशेन चंडप्रद्योतेन तत् श्रुत्वा स्वदूतस्तत्र प्रहितः, दूनोऽपि नत्र गत्वा विमुग्वंप्रत्येवमवादीत् , हे राजन् !
तव मुकुटमिमं चंडप्रद्योतभूपतिर्मागयति, यदि तव जीवितेन कार्य तदा तस्यायं प्रेन्या, एवं दूतवचः श्रुत्वा द्विमुखनरेंद्रः प्रोवाच, रे दतः तव स्वामिनो मम मुकुटग्रहणाभिलाषः स्ववस्तुहारणायैव जातोऽस्ति, त्वं तत्र गत्वा स्वस्वामिनं बयाः, शिवादेवी राज्ञी १ अनलगिरिनामा हस्ती २ अग्निभीरुनामा रथः ३, लोहजंघनामा दुतश्चेति ४ वस्तुचतुष्टयं ममार्पयेति प्रोच्य स दूतो गले धृत्वा दहिनिष्कासित उजयिन्यां गत्वा चंडप्रद्योताय तमचो निवेदयामास. अथ ऋद्धो चंडप्रद्योतनृपतिर्गणनायकतुरंगमगजेंद्ररथपदातिदलपरिवेष्टितः स्थाने स्थाने प्राभूतपूर्वकमभ्यागतानेकराजसैन्यवर्धमानवल: पंचालदेशसीमां प्राप.
For Private and Personal use only