SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवंतीनगरीना राजा चंडमद्योते ज्यारे आ मुकुटनी वात सांभळी त्यारे एक दूत मोकल्यो. ए दुत द्विमुखराजा पांसे आवीने उत्सराध्य-BE बोल्यो के-'हे राजन् ! तमारा ए मुकुटनी चंडमधोत राजा मागणी करे छे, माटे जो जीववा इच्छता हो तो ते मुकुट अवंतीशने BEभाषांतर यन मृत्रम् ॥ अययन९ | मोकली आपो? आवां दूतनां वचनो सांभळी द्विमुख नरेन्द्र बोल्या के-'रे दूत! तारा स्वामीने जइने कहेजे के-शिवादेवी राणी(१) ॥४७॥ अनलगिरि नामनो हाथी (२) अग्निभीरु नामनो स्थ [३] अने लोहजंघ नामनो दूत (४) ए चारे वस्तु मने अर्पण करी द्यो? आटलं |॥४७३॥ कहीने इतने गहुँ पकडी काढी मेल्यो. दुते उज्जयिनी जइने आ तमाम हकीकत राजा चंडमद्योतने कही त्यारे एकदम क्रोधाविष्ट थइ | पोताना सेनाधिपतिने आज्ञा अपी घोडा हाथी स्थ प्यादल बगेरे चतुरंग सेनाथी वीटळायेलो चंडप्रद्योत राजा युद्धयात्राए नीकल्या. मार्गमां ठेकाणे ठेकाणे मळवा आवता राजाओने पोपाक वगेरेथी सत्कारी ते ते राजाओना सैन्यथी पोताना सैन्यने वधारता वधाJe रता पंचालदेशने सीमाडे आची पहोंच्या. द्विगुणोत्साहो दिमुखनृपस्तैः सससुतैः मेनिकलक्षश्च परिवेष्टितश्चंडप्रद्योतयलं तेन भग्न, नष्ट च चंडप्रद्योतं रथानिपात्य यध्ध्वा च स्वपुरं निन्ये, द्विमुखस्तं स्वावासे भव्यरीत्या रक्षितवान्. अन्यदा चंडप्रद्योतेन प्रकामसुरूपां सलावण्यां कन्यामेकां वीक्ष्य यामिकानामेवमुक्तं, अस्य द्विमुखराजस्य कस्यपत्यानि संति? इयमंगजा कस्यास्ति? यामिका ऊचुरस्य राज्ञी वनमालापत्नी सप्तसुतान् सुपुवे, अन्यदा तया चिंतितं मया सप्त पुत्रा जनिता लालिताश्च, पुत्री तु SE नैकापि जनितेति तन्मनोरथपूर्तये सा मदनयक्षमारराध, अन्यदा सा कल्पद्रुमकलिकां स्वप्ने ददर्श, क्रमेणेमां कन्यां सुषुवे, यक्षोपयाचितं मत्वास्या मदनमंजरीति नाम कृतं, सांप्रतं सर्वलोकचमत्कारकरी यौवनागमे इयं जाता. For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy