________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययन सूत्रम् ॥४७१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्पण कर्या अने पोते तृणनी पेठे राज्यनो परित्याग करी प्रव्रज्या=दीक्षानुं गृहण कर्यु. क ले के श्वेतं सुजातं घोळ, जातीलो, मरोडदार शगडांवाळो, गायोना टोळांने मोखरे जे बाछडाने जोयो हतो तेनेज फरी जराथी जीर्ण पीडित दुर्बळ टप जोड़ने कलिगराजर्षि=करकंडु, ऋद्धि तथा वृद्धि नश्वर समजातां वोधोदय थवाथी धर्मने प्राप्त थया.
( अहीं करकंड नामक प्रत्येकबुद्धनुं चरित समाप्त थाय छे.)
दान करकंडराजा प्रतिबुद्धस्ततो द्विमुखराजा प्रतिबुद्धस्ततो द्विमुखचरित्रं प्रोच्यते- कांपिल्यपुरे जयवर्मराजा, तस्य गुणमाला प्रियास्ति अन्येद्युर्जयवर्मराजा स्थपतीनेवमाहाद्भुतमास्थानमंडपं कुरुत ? वास्तुशैस्तैर्भूमिपूजापुरस्सरं भूमिभागं परीक्ष्य सुमुहर्ते खातं विरचितं, तत्र खाते पंचमदिवसे नानामणिमंडितः खमणिरिव प्रज्ज्वलन मुकुटो दृष्टः, तैर्विज्ञतो राजा सहर्ष भूमितस्तं मुकुटं जग्राह विचित्रवादित्रनिघोषपूर्व महतोत्सवेन तं मुकुटं स्वगृहे प्रावेशयत्, वस्त्राद्यैः सत्कृताः शिल्पिनो विमानसदृशमास्थानमंडपं सद्यचक्रुः, चित्रकरैस्तत्सव एवं चित्रितं, भूपः शुभमुहर्ते तं | मुकुटं मस्तके निधाय तस्मिन्नास्थानमंडपे सुवर्णासने निविष्टः तस्मिन् मुक्कुटे मूर्ध्नि स्थिते सति राज्ञो मुग्वद्रयं दृश्यते, तदनु स राजा लोके द्विमुखतया विख्यातः अथेयं मुकुटकथा
करकड राजा प्रतिबुद्ध थया ते पछी द्विमुख राजा प्रतिबुद्ध थया तेनुं चरित्र कहे छे - कांपिल्यपुरमां जयवर्मा राजा हता तेनां राणी गुणमाळा नामे हतां. एक दिवसे राजाए स्थापित = शिल्पीओ =ने बोलावी कं के एक महान अदभूत रचनावाळो
For Private and Personal Use Only
我兆兼北北
भाषांतर अध्ययन
॥४७१ ॥