________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
اس واقع
ان
ان
उत्तराध्य-151 उपाडी लीधो अने प्रजा विनानी पोतानी स्त्रीने आप्यो. आ वधुं पेली श्रमणी (साध्वी थपली राणी) छानीमानी संताइ उभेलीए
भाषांतर पन मृत्रम् जोयुं; अने उपाश्रयमा आवी महोटी साध्वीने का के-'मरेलोज बालक मने अवतरेलो ते में त्याग करी दीधो.' ए चंडालना घरमां अध्ययन
Jel अलौकिक कांतिवाळो आ वाळक अदाडे वधवा मांडयो एनुं 'अवणिक' एव॒ नाम राख्यु हतु. ॥४६२॥
॥४३२॥ सा साध्वी सततं बहिर्वती पुत्रस्नेहेन मातंग्या सह कोमलालापैः संगतिं चक्रे, स यालः मातिवेश्मिकयालकैः सह क्रीडन् महत्तेजसा भृश राजते, आगर्भ यहुशाकाद्यशनदोषेण तस्य बालकस्य कंडूलतादोषोऽभवन् , स्वयं राजचेष्टां कुर्वाणः स बाला परचालैः सामंतीकृतैर्देहकंड्या करैः कार यति, ततो लोकैः करकंडरिति तस्य नाम दत्तं, सा साध्वी तद्विलोकनार्थ मातंगपाटके निरंतरं याति, भिक्षालब्धं मोदकादि तस्मै ददाति, अमणत्वेऽप्यपत्यजा प्रीतिस्तस्या दुस्तरेति बालकोऽपि तस्या दृष्टाया बहु विनयं करोति, प्रीतिं च दधाति,स बालकः षड्वर्षः पितुरादेशात् श्मशानं रक्षति.
ए वाळकनी मा पेली साध्वी बहार जाय त्यारे हमेशां पुत्र स्नेहने लीधे पेली चांडालीनी साथे कोमळ बातोचीतो द्वारा संगति || | करे. आ बाळक पाडोशीओना वाळकोनी साथे रमे पण अत्यंत तेजस्वी होवाथी बीजा बालकोथी विशेष शोभीतो देखाइ रहे. गर्भ
दशामां तेनी मायें बहु शाकादिकनुं भोजन करेल हशे ते दोषथी आ बाळकने आखे शरीरे चळ=खरजनो उपद्रव हतो. रमतां | रमतां बीजा छोकराओने कहे के-'हुं तमारो राजा छु, तमें मारा सामंत छो; तमारे मने कर आपवो जोइए? माटे तमे मारे शरीरे। चळ आवे छे त्यां खणो एटले तमे कर आप्यो गणाय? आम कही शरीरे वीजा बाळकोने हाथे खणावतो ते उपरथी लोकोए तेर्नु
: تنمانی هم نال لاتتان ارائه دادن
For Private and Personal Use Only