________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम्
भाषांतर अध्ययन९
॥४६३॥
॥४६३॥
'करकंडू' [करने बदले खणाववाथी] एg नाम पाडयु. आ साध्वी थयेली राणी निरंतर ए चांडाळना पाडामां जाय अने भिक्षामां जे मोदक जेवू सारं सारु मळ्यु होय ते पेला बाळकने देती आवे. जो के ते श्रमणी साध्वी थइ हती तथापि पोताना अपत्य-छोकरां= मांनी प्रीति तेणीए तजवी दुष्कर हती. बालक पण तेणीने जोइने बहु बिनय करतो हतो अने पीति धरावतो हतो आ वाळक ज्यां | छ वर्षनो थयो त्यांतो तेना बापनी आज्ञाथी स्मशाननी रक्षानुं काम करवा लाग्यो. ___अन्यदा तस्मिन् श्मशाने रक्षति सति कोऽपि साधुर्लघु साधुप्रति तत् इमशानस्थं सुलक्षणं वंशं दर्शितवानुक्तवांश्च मूलतश्चतुरंगुलत इमं वंशमादाय यः स्वसमीपे स्थापयति सोऽवश्य राज्य प्रामोति, इदं साधुवचस्तेन बालकेन तत्रस्थेनैकेन द्विजेन च श्रुतं, द्विजस्तु तं वंशमाचतुरंगुलंमूलात् छित्वा यावद् गृहाति तावत्करकंडुना तत्करात्स वंशो गृहीतः स्वकरे, कलहं कुर्वतो द्विजस्य करकंडुनोक्तं मत्पितृश्मशानवनोत्थवंशं नाहमन्यस्मै दास्ये, स ब्राह्मणः करकंडुबालश्चेति वावपि विवदंतौ नगराधिकारिपुरो गतौ, नगराधिकारिभिर्भणितमहो याल! तवायं वंशः किं करिष्यति ? म प्राह ममायं राज्यं दास्यति, तदाधिकारिणः स्मित्वैवमृचुर्यदा तव राज्यं भवति तदा त्वयास्य ब्राह्मणस्यैको ग्रामो देयः, शिशुस्तद्धचोंगीकृत्य स्वगृहमगात्, स विप्रोऽन्यविप्रैः संभूय तं बालं हंतुमुपाक्रमत् , तं दिजोपक्रम ज्ञात्वा करकंडपिता जनंगमः स्वकलत्रपुत्रयुक्तस्तं देशं विहायानश्यत्.
एक समये आ बाळक स्मशाननी रक्षा करी रह्यो छे तेटलामा त्यांथी वे साधु नीकळ्या तेमांना नाना साधुने महोटा साधुए
For Private and Personal Use Only