________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन
॥४६॥
अस्मिन् बहुदुःखागारे संसारे मृषाभास एव सर्वेषां सर्वोऽपि भवविस्तारो भवद्भिस्त्याज्यः. एवं साध्वीवचसा उत्तराध्य- वैराग्यं गता सा तदैव दीक्षां जग्राह. स्वव्रतविघ्नभयात्सा संतमपि गर्भ न जगौ, कालांतरे तस्या उदरवृद्धौ साध्व्या यन सूत्रम्
पृष्टं किमेतत्तवेति. तयोक्तं मम पूर्वावस्थासंभवो गर्भो वतते, मया तु व्रतविघ्नभयानोक्तः, ततो महत्तरा साध्वी तां ॥४६॥ साध्वीमुड्डाहनाभयेनैकांते संस्थापयामास, काठे सा पुत्रं प्रसूय रत्नकंबलेन संवृतं पितृनाममुद्रांकितं च कृत्वा श्मशाने
द्राग्मुमोच, तदा श्मशानपतिर्जनंगमस्तं बालकं तथाविधमालोक्य गृहीत्वा चानपत्यायाः स्वपल्याः समार्पयत्, सा श्रमणी गुप्तचर्यया तं व्यतिकरं ज्ञात्वा महत्सराश अग्रे एवमाचख्यो, मृत पब मया यालो जातस्ततो मया त्यक्तः.स बालो लोकोत्तरकांतिर्जनंगमधाग्नि दत्तावणिकनामा ववृधे.
'आ बहु दुःखोना स्थानरुप संसारमा मृपा आभास तुल्य प्रतीत थता सर्वेना तमाम भवविस्तार छे ते तमारे त्याग करवा जोइए; आवा साध्वीना वचनोथी राणीने वैराग्य उत्पन्न थतां राणीए तेज समये दीक्षा गृहण करी. हवे जो गर्भनी बात करे तो व्रतमां विघ्न आवे एवा भयथी पोताना उदरमा गर्भ हतो छतां ते वात राणीए साध्वीने कही नहिं, थोडो समय बीततां तेणीनुं
वधेलु उदर जोइ साध्वीए पूछयु के-'आ शुं? त्यारे तेणीए कछु के मारा पेटमा पूर्व अवस्थामा रहेलो गर्भ छे; पण व्रतविघ्नना १६ भयथी में तमने का नहीं. तदनंतर एक महोटी साध्वीए ते साध्वी (राणी)ने गर्भनाशना भयथी एकांतमा एक स्थळे स्थापित करी.
दिवस पूरा थया त्यारे ते राणीए पुत्र जण्यो आ पुत्रने राता धावलामां वींटी पितानी नाम मुद्राथी चिन्हित करी झट जइने स्मशानमां मूक्यो. तेटलामा स्मशानपति जनंगम-चंडाळ-हरतो फरतो त्यां आवी चड्यो तेणे आ कंबळमां लपेटेला बालकने जोइने
For Private and Personal Use Only