________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1I
श्रीवासुपूज्यजिनपतिकल्याणकपंचकास्तपापायां चंगानगी दधिवाहननामा नृपोऽभूत्, तस्य चेटकमहाराजपुत्री उत्तराध्य
भाषांतर पद्मावती प्रिया जाता. सान्यदा भणी बभूव, गर्भानुभावेन च तस्या इदृशं दोहदमुत्पन्न, अहं पुंवेषधरा भर्ना धृतायन सूत्रम्
3 अध्ययन९ तपत्रा गजाग्रभागारूढारामे संचरामि, लजयेदं दोहदं भूपतेः पुरो वक्तुमशक्ता सा कृशांगी बभूव. राज्ञान्यदा तस्याः ॥४५७॥ कृशांगकारणं पृष्टं, अतिनिर्वधेन सा स्वदोहदं कथयामास. राजात्यंतं तुष्टस्तां पट्टहस्तिस्कंधे समारोप्य स्वयं तच्छिरसि
छत्रं धृतवान् , तादृश एव राजा गजारूढराज्ञीपश्चाङ्गागे स्थितो बने यया, तस्मिन् समये तत्र जलदारंभो बभूव, नत्र सल्लकीप्रमुखविविधवृक्षपुष्पगंधैर्जलसिक्तमृगंधैश्च विहलीभूतःस करी मदोन्मत्तः स्ववासभूमि स्मरन्बटवीं प्रत्यधावत्, अश्ववारैः पदातिभिश्चासौन स्पृष्टः, तेन गजेन गर्भान्वितया कदलोकोमलशरीरया राज्या सार्धेस राजा महाटव्यां नीतः, समवि षमोन्नतदूरासन्नाननेकभागान पश्यन् भूपतिवटमेकमायांतं दृष्ट्वा भार्याप्रतीदमवदत् , हे भद्रे! पुरःस्थस्यास्य वटस्य शाखामेकामवलंबेथास्त्वं, अहमप्येकां शाखामाश्रयिष्यामि, गजस्त्वेवमेव यातु? एवमुक्त्वा राजा वटशाखायां लग्नः,
राज्ञी तु भयव्यग्रा घटावलंयं कर्तुमक्षमा हस्तिनाग्रतो नीता, राजा तु वटादृत्तीय शनैः शनैर्मिलितसैन्यः पत्नीविरal हदुःखितश्चंपायां प्रविष्टः, राज्ञी दुष्टेन तेन हस्तिना महती मिटवीं नीता, तृषाकुलः स हस्ती चतुर्दिक्षु पानीयं पश्यन्नेक सरो दृष्ट्वा तत्पाल्यावतीर्य यावधः पतति तावत्सा राज्ञी वृक्षावलंबेन तत्स्कंधादुत्ततार, गजस्तु ग्रीष्मतापितः सरो
न्तर्विवेश, राज्ञी कांतारं दृष्ट्वा भृशं भीता सती मनस्येवं चिंतयामास क च तन्नगरं? क च सा श्रीः? क तन्मंदिरं? क PEसा सुखशय्या? दुःकर्मणां विपाकात्सर्व मे गतं. अथवात्र बने विचित्रश्वापदैश्चेत्प्रमादवशगाया मम मृत्युभविष्यति,
For Private and Personal Use Only