________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तराध्यपन सूत्रम्
॥४५६॥
॥ अथ नवममध्ययनं प्रारभ्यते ॥
ailभाषांतर अष्टमेऽध्ययने हि निर्लोभत्वमुक्तं, निर्लोभः पुरुषो हींद्रादिभिः पूज्यः स्यात्, अतो नवमेऽध्ययने नमिराजर्षिरि- ३६ अध्ययन द्रेणागत्य भावपूर्वकं वंदितः, इत्यष्टमनवमाध्ययनयोः संबंधः. तत्र नमिस्तु प्रत्येकबुद्धः, प्रत्येकबुद्धाश्चत्वारः, समका
॥४५६॥ लसुरलोकच्यवनप्रत्येकप्रतियोधप्रव्रज्याग्रहणकेवलज्ञानोत्पतिसिद्धिगमनभाजो जाताः, तेषु प्रथमः करकंट्टः १, द्वितीयो बिमुखः २, तृतीयो नमिराजा ३, चतुर्थो नगातिः४, इति. तेषां प्रत्येकबुद्धानां कथानकमुच्यते, तत्र प्रथमं करकंडूकथा यथा-करकंहू कलिंगेसु । पंचालेसु अ दुम्मुहो ॥ नमी राया विदेहेसु । गांधारेसु य नग्गई ॥१॥
॥ अथ नवमा अध्ययनो पारंभ थाय छे। अष्टमाध्ययनमा निर्लोभत्व कयु, निर्लोभ पुरुष इंद्रादिकनो पूज्य थाय छे माटे नवमाध्ययनमां नमिराजर्पिने इंद्रे आवीने भावपूर्वक वंदन कर्यु ए अष्टम तथा नवम अध्ययननो संगति दर्शावीने नमिर्नु चारित्र वर्णवे छे. नमि प्रत्येकबुद्ध छे. प्रत्येक बुद्ध चार थया छे जेओ एक काळे मुरकोकथी च्यवन, मत्येक प्रतिबोध, प्रत्रज्या-दीक्षाग्रहण, केवळज्ञानोत्पत्ति तथा सिद्धिगमन मोक्षने पाम्या छे, तेमांना प्रथम करकंडू १, बीजो द्विमुख २, बीजो नमिराजा ३, चोथो नगाति; ए चारे प्रत्येकबुद्धीनां कथानक कहेवाय छे, तेमा प्रथम करकंडू कथा कडेवामां आवे छे.
यथा-करकंडू कलिंगेसु पंचालेप्नु अ दुम्मुहो । नमिराया विदेहेसु गांधारेसु य नग्गइ ॥१ करकंडू कलिंग देशमां थयो, दुर्मुख पंचाळमां, नमिराजा विदेहमां अने गांधार देशमा नगाति राजा यया. १
DAMARDANDAAIDAMROHoroDAMDARAmr
PLEApprnwapsLADILDAus
For Private and Personal Use Only