________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
पन सूत्रम्
॥४५८।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदा मम दुर्गतिरेवेति मत्वाऽप्रमत्ता सत्याराधनां व्यधात्, सुकृतान्यनुमोद्य सर्वजीवेषु क्षामणां कृत्वानशनं सागारं | प्रपेदे, नमस्कारं ध्यायंती तत उत्थाय सैकया दिशा गच्छंती पुरस्तादेकं तापसं ददर्श, तापसेनेयमेवं पृष्टा वत्से ! त्वं कस्य | पुत्री ? कस्य प्रिया वा? आकृत्यैव त्वं मया भूरिभाग्ययुता ज्ञाता, इयं का तवावस्था ? कथय ? वयमभयाः शमिनस्तापसाः स्मः सा राज्ञी तं तापसं निर्विकारं निर्मलधर्मकरं च ज्ञात्वा स्ववृत्तांतं सकलं जगौ, एतस्या राज्ञ्या पितुश्चेकराज्ञो मित्रेण तेन तापसेनोक्तं वत्से! नातः परं त्वया चिंता कार्या, अयं भवः सर्वविपदामासस्पदं, सर्ववस्तूनामनियता चितनीया. एवं प्रतिबोध्य सा राज्ञी तेन तापसेन स्वाश्रमं नीता, तस्याः प्राणयात्रा फलैः कारिता.
श्री वासुपूज्य जिनपति कल्याण पंचकने लीधे अस्त थयेल के पाप जेमांथी एवी चंपानगरीमां दधिवाहन नामे राजा हतो. चेट|कमहाराजानी पुत्री पद्मावती तेनी प्रिया राणी हती. एकदा ते राणी गर्भवती थइ त्यारे तेणीने गर्भप्रभावथी एवं दोहद (गर्भिणीने कंइ खावानुं, फरवानुं, वस्तु धारण करवानुं वगेरे मन थाय; जेने हेळ कहे छे ते) थयुं के 'हुं पुरुषनो वेष धारण करूं अने मारा पति मारा उपर छत्र धारण करे अने हुं हाथी उपर बेसीने बगीचामां संचरुं आ दोहद = मनोरथ = शरमने लीधे राजाने कही न शकी तेथी अंगे दुर्बळ थवा लागी एक वखते तेणीने राजाए दुर्बळतानुं कारण अति आग्रहथी पूछतां तेणीए दोहद मनोरथ को ते सांभळी राजा अति तुष्ट थइने ते राणीने पट्ट हस्ती उपर बेसाडीने पोते तेणोना मस्तक उपर छत्र धारण करी पाछळ हाथी उपर बेसीने वनमां विहार करवा चाल्या; ते समये वनमां मेघ वर्षवानो आरंभ थयो तेथी अल्लकी वगेरे विविध वृक्षनां पुष्पोना गंधथी तेमज जली सींचायेली पृथ्वीनी मृत्तिकाना गंधथी हाथी विद्दल थयो भने मदोन्मत्त बनी पोतानी मूल निवास भूमिने याद करतो ते अटवी
For Private and Personal Use Only
天天
भाषांतर अध्ययन९
||४५८।।